________________
1
म. टीका श.३ उ. १ सू. २४ देवकृततामलेः शरीरविडम्वनानिरूपणम् २५१ यस्मिन्नेव प्रदेशे 'भारहे वासे' भारते वर्षे, यावत्करणात् " त्वरितया, चपलया, चण्डया, जयिन्या, छेकया, सिंहया, शीघ्रया, उद्धृतया, दिव्यया देवगत्या तिर्यक असंख्येयानां द्वीपसमुद्रोणां मध्यं मध्येन यत्रैव जम्बूद्वीपो द्वीपः" इति संग्राहम् ' जेणेव ' यत्रैव यस्मिन्नेव प्रदेशे ' तामलित्तीनयरी ' ताम्रलिप्ती नगरी, यस्मिन्नेव प्रदेशे नाम्रलिप्तस्य बालतपस्विनः ' सरीरए ' शरीर कम्, आसीत् 'तेणेव ' तत्रैव तस्मिन्नेव मदेशे अत्र सर्वत्र सप्तम्यर्थे तृतीया 'उवागच्छति' उपागच्छन्ति समीपमागच्छन्तीत्यर्थः तत्र उपागत्य 'वामे पाए ' वामपादे ताम्रलिप्तस्य बालतपस्विनः शरीरस्य 'सुषेण' शुम्बेन रज्ज्वा 'बंधंति' बध्नन्ति, 'बंधित्ता' यद्रवां 'तिक्खुत्तो' त्रिकृत्वः वास्त्रयम् 'मुद्दे' मुखे बालतपस्विनी मृतशरीरस्य मुखे 'उठ्ठति' अवष्टीव्यन्ति ष्ठीवनं कुर्वन्ति, 'तामलित्तीए नयरीए' ताम्रलिप्त्याः नगर्याः सिंघाडकतिग- चउक्क - चच्चर - चउम्मुह - महापयपदेभु शृङ्खाटक-त्रिक-चतुष्क- चत्वर चतुर्मुख- महापथपथेषु तत्र शृङ्गाटके शृङ्गाटकाकारे, त्रिके कारकी दिव्य देवगति से चलकर वे सबके सब 'जेणेव भारहे वासे जेणेव तामलित्ती नयरी' यावत् जहां भरत क्षेत्र है उसमें भी जहां तामलिप्ती नगरी थी और उसमें भी 'जेणेव बालतवसिस्स तामलिस्स' जहां बालतपस्वी तामलिका 'सरीरए' मृतक शरीर था 'तेणेव उवागच्छति' वहां पर आये। वहां आ करके उन्होंने वालतपस्वी तामलिके मृतक शरीरका 'वामे पाए सुवेण बंधड़ ' वायां पैर रज्जू से बांधा 'वधित्ता' बांध करके 'तिक्खुत्तो' फिर तीनचार 'मुहे' उस मृतक शरीर के मुख में 'उहुति' थूका । ' तामलित्तीए नयरीए' फिर ताम्रलिप्ती नगरीके 'सिंघाडग-तिग- चउक्क चच्चर - चउम्मुह- महापयवहेस' शृङ्गाटक के "जेणेव जंबूदीवे दीवे" तेथेो नयां यूद्वीप नामनेो द्वीप हतो, (( जेणेव भारहे वासे" तेभां क्या भारतवर्ष इतो, " जेणेव तामलित्ती नयरी" आतेवर्षमा न्यां ताम्रलिप्ती नगरी हती, "जेणेव वातवस्सिस्स तामलिस्स सरीरए" તામલિખી નગરી પાસે જ્યાં ખાલતપસ્વી તામલીનું મૃત શરીર પડયું હતુ " तेणेव उवागच्छंति " ત્યા આવ્યા. ત્યાં આવીને તેમણે તામલીના શુખના " वामे पाए संवेण बंधई" डामो पत्र होरडा पडे माध्यो “बंधित्ता" गांधीने तिक्खुत्तो मुद्दे उद्देति * તમે તેના મેમા ત્રણ વાર ચૂકયા ત્યાર. માદ " तामलित्तीए नगरीए ” ताम्रलिप्ती नगरीना "सिंघाडग-तिग- चउक्क - चच्चरउम्मुह - महापयपसु " शिंगोडाना आधरना भार्गभां, त्र भाग लेगा थता होय
46