________________
प्र. टीका श.३ उ.१ सू. २४ देवकृततामलेः शरीरविडम्वनानिरूपणम् २५१ यस्मिन्नेव प्रदेशे 'भारदे वासे' भारते वर्षे, यावत्करणात् "स्वरितया, चपलया, चण्डया, जयिन्या, छेकया, सिंहया, शीघ्रया, उद्धृतया, दिव्यया देवगत्या तिर्यक् असंख्येयानां द्वीपसमुद्रोणां मध्यं मध्येन यत्रैव जम्बूद्वीपो द्वीपः" इति संग्राडचम्, ' जेणेव ' यत्रैव यस्मिन्नेव मदेशे ' तामलित्तीनयरी ' ताम्रलिप्ती नगरी, यस्मिन्नेव प्रदेशे नाम्रलिप्तस्य बालतपस्विनः ' सरीरए ' शरीरकम्, आसीत् 'तेणेव ' तत्रैव तस्मिन्नेव प्रदेशे अत्र सर्वत्र सप्तम्यर्थे तृतीया 'उवागच्छति' उपागच्छन्ति समीपमागच्छन्तीत्यर्थः तत्र उपागत्य 'बामे पाए ' वामपादे ताम्रलिप्तस्य बालतपस्विनः शरीरस्य 'सुयेण' शुम्बेन रज्ज्वा 'बंधंति' बध्नन्ति, 'धित्ता' द्रवां 'तिक्खुत्तो' त्रिकृत्वः वारत्रयम् 'मुहे' मुखे बालतपस्विनो मृतशरीरस्य मुखे 'उद्धति' अवष्टीव्यन्ति ष्ठीवनं कुर्वन्ति, 'तामलित्तीए नयरीए' ताम्रलिप्त्याः नगर्याः सिंघाडकतिग- चउक्क - चच्चर - चउम्मुह- महापयपदेभ्रु' शृङ्खाटक-त्रिक-चतुष्क- चत्वर- चतुर्मुख-महापथपथेषु तत्र शृङ्गाटके शृङ्गाटककारे, त्रिके कारकी दिव्य देवगति से चलकर वे सबके सब 'जेणेव भारहे वासे जेणेव तामलित्ती नयरी' यावत् जहां भरत क्षेत्र है उसमें भी जहां तामलिप्ती नगरी थी और उसमें भी 'जेणेव बालतवसिस्स तामलिस्स' जहां बालतपस्वी तामलिका 'सरीरए' मृतक शरीर था 'तेणेव उवागच्छति' वहां पर आये । वहां आ करके उन्होंने वालतपस्वी तामलिके मृतक शरीरका ' वासे पाए सुवेण बंधइ ' वायां पैर रज्जू से बांधा 'बंधित्ता' बांध करके 'तिक्खुत्तो' फिर तीनचार 'मुहे' उस मृतक शरीर के मुख में 'उहुहंति' थूका | 'तामलित्तीए नयरीए' फिर ताम्रलिप्सी नगरीके 'सिंघाडग-तिग- चउक्क - चचर- चउम्मुह - महापयप हेतु' शृङ्गाटक के " जेणेव जंबूदीवे दीवे" तेयो नयां भूद्वीय नामनो द्वीप डतो, "1 जेव भारहे वासे" तेभां क्या भारतवर्ष इतो, " जेणेव तामलित्ती नयरी " भारतवर्षभांन्यां ताम्रलिप्ती नगरी हुती, "जेणेत्र वालतवस्सिस्स तामलिस्स सरीरए" તામલિપ્તી નગરી પાસે જ્યાં માલનપસ્વી તામલીનું મૃત શરીર પડયું હતુ “ तेणेव उवागच्छंति ત્યા આવ્યા. ત્યાં આવીને તેમણે તામલીના શખને " वामे पाए संवेण बंधई" डामेो यत्र होरडा पडे माध्यो “बंधित्ता" गांधीने तिक्खुत्तो मुद्दे उति તએ તેના માંમા ત્રણ વાર ચૂકયા ત્યાર બાદ " तामलित्तीए नगरीए” ताम्रलिप्ती नगरीना "सिंघाडग-तिग- चउक्क-चच्चरचम्मुह - महापयप हेसु શિગેાડાના આકારના માર્ગોમાં, ત્રણુ માગેર્યાં ભેગા થતા હાય
17
44
17
"
6