________________
२४४
भगवती
पासित्ता आसुरुत्ता, जाव - मिसिमिसे माणा जेणेत्र ईसाणे देविंदे, देवराया तेणेव उवागच्छंति, करयल परिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु जपणं, विजएणं बद्धावेति, एवं वयासी एवं खलु देवाशुप्पिया ! चलिचंचा रायहाणि त्वया बहवे असुरकुमारा देवा य, देवीओ य देवाणुप्पियं कालगए जाणित्ता ईसाणे कप्पे इंदत्ताए उनबन्ने पासेत्ता आसुरुत्ता, जाव एगंते एडेंति, जामेव दिसिं पाउच्भूआ तामेत्र दिसिं पडिगया ॥ सू० २४ ॥
छाया -- ततस्ते चलिचञ्च राजधानीवास्तव्याः बहवोऽसुरकुमाराः देवाश्व देव्यथ तालिम् बालतपस्विनम् कालगतं ज्ञात्रा, ईशाने च कल्पे देवेन्द्रतया उपपन्नं दृष्ट्वा आसुरुताः कुपिताः, चण्डकिताः, मिसमिसयन्तो बलिचञ्चाराज
बालतपस्वी तामली को कालगत जानकर चलिचचाराजधानी के निवासी देवों ने क्या किया इस बात को सूत्रकार इस २४ वें सूत्रद्वारा प्रकट करते हैं- 'तपणं ते बलिचचा रायहाणि' इत्यादि ।
सूत्रार्थ - (तपणं) इसके बाद (ते बलिचंचारायहाणिवत्थवया) वे बलिच चाराजधानी के निवासी (बहवे असुरकुमारा देवाय ) अनेक असुरकुमार देव और (देवीओ य) देवी (तामलिं चालतचस्सि) बालतपस्वी तामली को (कालगयं जाणित्ता) कालगत हुआ जानकर और (ईसाणे कप्पे ) ईशानकल्प में ( देविदत्ताए उववरणं पासित्ता ) उन्हे ખાલતપસ્વી તામલીના મૃત્યુની વાત સાંભળીને અલિચચા રાજધનીના દેવાએ શુ કર્યુ તે સૂત્રકારે આ ૨૪માં સૂત્રમાં મતાવ્યું છે-
" तरणं ते बलिचंचा रायहाणि "
त्याहि.
सूत्रार्थ:- (तए नं) त्यार माह ( ते वलिचंचा रायहाणिवत्थन्वया वहवे असुरकुमारा देवाय देवीओ य तामलि बालववस्सी कालगयं जानित्ता ) તે અલિચચા રાજધાનીમાં રહેનારા અનેક અસુરકુમાર દેવા અને દેવિયાએ તે માલतपस्वी तामसीना भृत्यु याभ्यानी तथा (ईसाणे कप्पे ) शिान हेवामां (देविंदare उवत्रणं पासित्ता) शानेन्द्रनी पर्याये उत्पन्न थयाना वात लगी. (आसूर