________________
२४४
भगवती सूत्रे पासित्ता आसुरुत्ता, जाव - मिसिमिसे माणा जेणेव ईसाणे देविंदे, देवराया तेणेव उवागच्छंति, करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कहु जपणं, विजएणं बद्धावेंति, एवं वयासी एवं खलु देवाणुप्पिया ! वलिचंचा रायहाणि वत्थवया वहवे असुरकुमारा देवा य, देवीओ य देवाणुप्पियं कालगए जाणित्ता ईसाणे कप्पे इंदत्ताए उववन्ने पासेत्ता आसुरुत्ता, जाव एगंते एडेंति, जामेव दिसिं पाउच्भूआ तामेत्र दिसिं पडिगया || सू० २४ ॥
छाया - ततस्ते चलिचव राजधानीवास्तव्याः बहवोsसूरकुमाराः देवाभ देव्यश्च तालिम् बालतपस्विनम् कालगतं ज्ञात्वा, ईशाने च कल्पे देवेन्द्रतया उपपन्नं दृष्ट्वा आमुरुताः, कुपिताः, चण्डकिताः, मिसमिसयन्तो बलिचञ्श्चाराज
बालतपस्वी तामली को कालगत जानकर बलिवचाराजधानी के निवासी देवों ने क्या किया इस बात को सूत्रकार इस २४ वें सूत्रद्वारा प्रकट करते हैं- 'तपणं ते वलिचचा रायहाणि' इत्यादि ।
सूत्रार्थ - (तरणं) इसके बाद (ते वलिचंचारायहाणिवत्थव्वया) वे बलिच चाराजधानी के निवासी (बहवे असुरकुमारा देवाथ ) अनेक असुरकुमार देव और (देवीओ य) देवी (तामलिं चालतवस्सि) बालTreat area को (कालगयं जाणित्ता) कालगत हुआ जानकर और (ईसाणे कप्पे ) ईशानकल्प में ( देविदत्ताए उववण्णं पासित्ता ) उन्हे ખાલતપસ્વી તામલીના મૃત્યુની વાત સાંભળીને લિચચા રાજધનીના દેવાએ શું કર્યું. તે સૂત્રકારે આ ર૪માં સૂત્રમાં બતાવ્યું છે—
£1
तणं ते बलिचंचा रायहाणि " त्याहि सूत्रार्थ :- (तए नं) त्यार माह ( ते बलिचंचा रायहाणिवत्थव्वया वडवे असुरकुमारा देवाय देवीओ य तामलिं चालतरस्सी कालगयं जानित्ता ) તે લિચચા રાજધાનીમાં રહેનારા અનેક અસુરકુમાર દેવા અને દૈવિયાએ તે ખાલतपस्वी तामसीना भृत्यु पाभ्यानी तथा (ईसाणे कप्पे ) ईशान देवभा (देविंदare उवण्णं पासित्ता) शानेन्द्रनी पर्याये उत्पन्न थयानी वात नही. (आमुर