________________
-
-
२३६
भगवतीय यलिचशाराजधानीवास्तव्यैरमुरकुमारादिभिरिवारमभ्यर्थितोऽपि गदारकिचञ्चारानधान्यधिपतित्वरूपं पयोजनं नाङ्गीकृतवान तदीयमार्थनान नाहतवान तदा ते अनुरकुमाराः बालतपस्विना तामलिना अनाद्रियमाणा अननुमायमानाब यस्यामेव दिशि प्रादुर्भूतास्तम्यामेव दिशि परामुग्वीभूय नियत्नाः इत्यभिमायेणाह 'तएणं से तामली-इत्यादि । ___मूलम्-"तए णं से तामली वालतवस्सी तेहि पलिचंचा रायहाणिवत्थव्वेहि वहहिं असुरकुमारेहिं देवेहि, देवीहि य एवं वुत्ते समाणे एवमटुं नो आढाइ, नो परियाणेइ, तुसिणीए संचिटुइ, तएणं ते बलिचंचारायहाणि वत्थवया वहवे असुरकुमारा देवा य, देवीओ य तामलि मोरियपुत्तं दोच्च पि, तञ्चपि, तिक्खुत्तो आयाहिणपयाहिणं करेंति, करित्ता जाव-अम्हं च णं देवाणुप्पिया ! बलिचंचा रायहाणी अणिंदा, जाव-ठिइ पकप्पं पकरेह, जाव-दोच्चपि, तञ्चपि, एवं वुत्ते समाणे जाव तुसिणीए संचिटइ, तएणं से वलिचंचा रायहाणि वत्थव्वया वहवे असुरकुमारा देवा य देवीओ य तामलिणा वालतवस्सिणा अणाढइजमाणा, अपरियाणिजमाणा, जामेव दिसि पाउन्भूआ तामेव दिसि पडिगया, तेणं कालेणं, तेणं समएणं ईसाणे कप्पे अशिंदे, अपुरोहिए, यावि होत्था, तए णं से तामली बालतवस्सी बहुपडिपुण्णाइं सर्हि वाससहस्साई परियागं पाउणित्ता, दोमासियाए संलेहणाए अत्ताणं जुसित्ता, सवीसं भत्तसय अणसणाए छेदित्ता, कालमासे कालं किच्चा ईसाणे कप्पे ईसाणवडिसए विमाणे, उबवायसभाएं देवसयणिजसि, देवसंतरिए, अंगुलस्स असंखेजभागमेत्ताए ओगाहणाए ईसाणे देविव-: