________________
म. टी. श.३ उ.१ २.२२ बलिचंचाराजधानिस्थदेवादिपरिस्थितिनिरूपणम् २१९ बहवे असुरकुमारा देवा य, देवीओय तामलिं वालतवस्सि ओ. हिणा आभोएंति, अण्णमण्णं सदावेंति अण्णमण्णं सदावेत्ता,एवं वयासी-एवं खलु देवाणुप्पिया ! वलिचंचा रायहाणी अजिंदा, अपुरोहिआ, अम्हे य णं देवाणुप्पिया ! तामली चालतवस्सी तामलित्तीए णगरीए बहिया उत्तरपुरस्थिमे दिसिभागे नियत्तणियमंडलं आलिहिता सलेहणाजूसणाजुसिए, भत्त-पाणपडियाइक्खिए, पाओवगमणं णिवणे, तं सेयं खलु अम्हं देवाणुप्पिआ ! तामलिं वालतवस्सि वलिचंचाए रायहाणीए ठिति पकरावेत्तए त्ति कटु अण्णमण्णस्स अंतिए, एयम, पडिसुणेति, वलिचंचा रायहाणीए मज्झं मज्झेणं निग्गच्छंति, जेणेव रुयगिंदे उप्पायपत्रए तेणेव उवागच्छंति उवागच्छित्ता, वेउबियसमुग्घायेणं समोहण्णंति, जोव-उत्तरवेउवियाई रुवाई विउच्वंति, ताए उकिटाए, तुरियाए, चवलाए, चंडाए, जइणाए; छेयाए, सीहाए, सिग्याए, उद्धयाए, दिवाए, देवगईए, तिरियं असंखेजाणं दिवसमुदाणं मज्झं मझेणं जेणेव जंबूदीवे दीवे, जेणेव भारहे वासे, जेणेव तामलित्ती नगरी,जेणेव तामली मोरियपुत्ते तेणेव उवगच्छंति तेणेव उवागच्छेत्ता तामलिस्स वालतवस्सिस्स उप्पि, सपक्खि, सपडिदिसि ठिचा दिवं देवड़ि, दिवं देवज्जुति, दिवं देवाणुभागं, दिवं वत्तीसविहं नविहं उवदंसेंति, तामलिं वोलतवस्सि तिक्खुत्तो, आयोहिण पयाहिणं करेंति, वंदंति, नमसंति, एवं वयासी-एवं खल्लु देवाणुप्पिया! अम्हे बलिचंचारायहाणी वत्थव्वया बहवे