________________
-
-
-
२०४
भगवतिको तेन हेतुना हे गौतम ! वायुभूते ! "एवं चुना पाणाम पन्जा " एवमुच्यते पूर्वोक्त प्रव्रज्यायाः 'माणामिकी' इति नाम कनम् वर्तते इति ।। सू० २० ॥
मूलम्-"तएणं से तामली मोरियपुन तेणं ओरालेणं; विपुलेणं, पयत्तेणं, पाहिएणं, वालतवो कम्मेणं सुके, लकखे जावधमणि संतए जाए यावि होत्था, तएणं तस्स तामलि. तस्स बालतवस्सिस्स; अन्नया कयाई पुखरत्तावरत्तकालसमयं सि अणिञ्चजागरियं जागरमाणस्स इमेयारूवे अन्झथिए; चितिए; जावसमुप्पज्जित्था; एवं खल्ल अहं इमेणं ओरालेण; विपुलेणं; जावउदग्गेणं; उदत्तेणं; उत्तमेणं; महोणुभागेर्ण; तवा कम्मेणं; सुक्के; लुक्खे; जाव-धमणि संतए; जाए तं त्वि जामे उठाणे, कम्मे; वले; वीरिये पुरिसकारपरक्कमे; तावताम सेय; कल्लं जाव-जलंते; तामलित्तीए नगरीए दिछा भट्टया पासंउत्थेय गिहत्थे य, पुवसंगतिए य आपुच्छित्ता तामलित्ती ए नयरीए मज्झं मज्झेणं निग्गच्छित्ता पाउगं, कुंडियामादीय उवगरणं, दारुमयं च पडिगहिअं एगते एडित्ता, तामलित्ती नयरीए उत्तर पुरस्थिमे दिसिभाए णियत्तणिय मंडलं आलिहित्या संलेहणा-जूसणा सिअस्स भत्त-पाण पडियाइक्खिअस्स, पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तएत्ति कटु एवं सपेहेइ, संपेहेत्ता कल्लं जाव-जलंते, जाव-आपुच्छइ, आपु. च्छित्ता तामलित्तीए एगते जाव-एडेइ, जाव-भत्त-पाणपडिया इक्खिए पाओवगमणं निवण्णे ॥ सू० २१ ॥ यह वहां वहां पर प्रणाम करता है। इसी कारण हे गौतम ! गोत्रपाले बागमति ! पूर्वोक्त प्रव्रज्या का 'माणामिकी' यह नाम हआ है।सू०२०॥ કરે છે અથવા ઉપર નીચે કોઈ પણ સ્થળે તે જેને દેખે છે, તેને ત્યાં પ્રણામ કરે છે. છે ગૌતમ! તે કારણે મેં તામ્રલિપ્તની પ્રજાને “પ્રાણમકી પ્રવ્રજ્યા કહી છે. સરો