________________
-
-
--
-
२०४
भगवति तेन हेतुना हे गौतम ! वायुभृते ! "एवं बुन्ना पाणाम पनाना" एवमुर पूर्वोक्त प्रवज्यायाः 'प्राणामिकी' इति नाम कतम् वर्तते इति ॥ मू० २०
मूलम्-"तपणं से तामली मोरियपुने तेणं ओराले विपुलेणं, पयत्तेणं, पग्गहिएणं, वालतको कम्मेणं सुके, लुक जावधमणि संतए जाए यावि होत्था, तएणं तस्स तामति तस्स बालतवस्सिस्स; अन्नया कयाई पुवरत्तावरत्तकालसम सि अणिञ्चजागरियं जागरमाणस्स इमेयारवे अज्झत्थिा चिंतिए; जावसमुप्पज्जित्था; एवं खल्ल अहं इमेणं ओरालेर वियुलेणं; जावउदग्गेणं; उदन्तेणं; उत्तमेणं; महाणुभागेणं; तः कम्मेणं; सुक्के; लुक्खे; जाव-धमणि संतए; जाए तं अरि जामे उठाणे, कम्मे; वले; पीरिये पुरिसक्कारपरकमे; तावतार सेय; कल्लं जाव-जलंते; तामलित्तीए नगरीए दिठा भट्टर पासंउत्थेय गिहत्थे य, पुवसंगतिए य आपुच्छित्ता तामलिन ए नयरीए मज्झं मझेणं निग्गच्छित्ता पाउगं, कुंडियामादी उवगरणं, दारुमयं च पडिगहि एगंते एडित्ता, तामलिन नयरीए उत्तर पुरथिमे दिसिभाए णियत्तणिय मंडलं आलिहित संलेहणा-जूसणा सिअस्स भत्त-पाण पडियाइक्खिअस्स पाओवगयस्स कालं अणवकंखमाणस्स विहरित्तएत्ति को ए सपेहेइ, संपेहेत्ता कल्लं जाव-जलंते, जाव-आपुच्छड़, आए च्छित्ता तामलित्तीए एगते जाव-एडेइ, जाव-भत्त-पाण पडिया इक्खिए पाओवगमणं निवपणे ॥ सू० २१ ।। यह वहां वहां पर प्रणाम करता है। इसी कारण हे गौतम ! गोष वामाते ! पूर्वोक्त प्रवज्या का 'माणामिकी' यह नाम हुआ है।सू०२० કરે છે અથવા ઉપર નીચે કઈ પણ સ્થળે તે જેને દેખે છે, તેને ત્યા પ્રણામ કરી આ ગીતમ! તે કારણે મેં તાઋલિસની પ્રવજ્યાન “પ્રાણમકી પ્રવજયા કહી છે. સર