________________
प्रमेयचन्द्रिका टीका श. ३ उ. १ ईशानेन्द्रस्य देवद्रर्यादिमाप्तिकारणनिरूपणम् १८१ निश्चयेन 'तेगं कालेणं' तस्मिन् काले 'तेणं समयेणं' तस्मिन् समये 'हेव अस्मिन्नेव 'जंबूदीवे दीवे' मध्य जंबूद्वीपे 'भारहे वासे' भारते वर्षे भरतक्षेत्रे बंगदेशे 'तामलित्ती' नाम्रलिप्तो नाम 'नयरी' नगरी ' होत्या' आसीत् 'वणओ' एतस्या वर्णनम् औपपातिकसूत्रोक्तचम्पानगरीवद् निज्ञेयम् 'तत्य णं तत्र खलु 'तामलित्तीए' ताम्रलियाम् 'नयरीए' नगर्यांम् ' तामली' ताम्रलिप्त नामा 'मोरियपुत्ते ' मौर्यपुत्रः मौर्यवंशोत्पन्नः 'गाडावई' गाथापतिः बहुकुटुम्ब मभूतधनसमृद्धयादि स्वामी 'होत्था' आसीत्, स 'अट्टे' आढ्यः 'दित्ते' दीप्तः प्राप्त की है उसका कारण इस प्रकारसे है - "तेणं कालेणं तेणं समगृणं' उस काल और उस समय में 'इहेब' इसी 'जंबूदीवे दीवे' जंबूद्वीप नाम के दीपमें मध्यजम्बू द्वीपमें 'भारहे वासे ' भरतक्षेत्रके वंग देश में तामलित्ती नाम नयरी होत्या ' ताम्रलिप्ती नामकी नगरी थी 'वण्णओ' इस नगरीका वर्णन औपपातिक सूत्रमें जिस प्रकारका चंपानगरी का वर्णन किया गया है वैसा ही जानना चाहिये । 'तत्थ णं तामलित्तीए' उस तामलिप्ती 'नयरीए' नगरीमें 'तामली ' ताम्रलिप्त नामका 'मोरियपुत्ते' मौर्यवंशोत्पन्न 'गाहावई' गाथापति यहुकुहुस्ववाला एवं प्रभूत धनसंपत्ति आदिका स्वामी ' होत्या' था । वह 'अड्ढे' आढ्य था 'दित्ते' प्रतापशाली था 'जाव' यावत् 'बहुजणस्स अपरिभू यावि होत्था' अनेक जनों द्वारा भी वह परिभूत ( पराजय ) " एवं खलु गोयमा !" हे गीत भगोत्रीय वायुभूति । शानेन्द्रे ते हिव्य દેવદ્ધિ આદિ નીચે દર્શાવેલા કારણે પ્રાપ્ત કરેલ છે—
6
तेणं कालेणं तेणं समएणं" ते गणेने ते समये 'इहेव जंबूदीवे दीवे' नमूद्रीय नाभना मध्य द्वीपमा 'भारहे वासे' भरतक्षेत्रना गंग देशमां “तामलित्ती नाम नयरी होत्था" ताम्रलिप्ती नामनी नगरी हुती. "वण्णओ" सोपपातिक સૂત્રમાં જેવું ચંપાનગરીનું વર્ણન કર્યું છે, એવું જ તે નગરીનું વર્ણન સમજવું. " तत्थ णं तामलित्तीए नयरीए" ते ताम्रलिप्ती नगरीमा “तामली मोरियपुत्ते गाहावई होत्था" भोर्य शुभां भन्भेसेो ताभट्टी नामनो गाथापति ( वियुस उटुंग अने धनसौंपत्तिनो स्वाभी) रहेतेो हतो. ते 'अड्डे' धो धनाढ्य इतो, 'दित्ते' घो। प्रताथी हतो भने "बहुजणस्स अपरिभृए यावि होत्था" भने बोडी वडे ઘણા લાફ્રા ભેગા થાય તે પણ તેને પરાજય આપી શકતા ♥ પદના પ્રયોગ થયા છે, તે વડે નીચેના जान यावत्
પણ અપરાજિત હતા નહીં અહીં જે
66
-