________________
प्रमेयचन्द्रिका टीका श. ३ उ. १ ईशानेन्द्रपूर्वभववर्णनम्
१६६
सोच्चा, निसम्म जं णं ईसाणेणं देविदेणं देवरण्णा सा दिवां देविंडी, जाव- अभिसमन्नागया ? ॥ सू० १८ ॥
,
छाया - ईशानेन भगवन् ! देवेन्द्रेण देवराजेन सा दिव्या देवर्द्धिः, दिव्या देवद्युतिः, दिव्यो देवानुभावः केन लब्धः केन प्राप्तः केन अभिसमन्वागतः ? को वा एप आसीत् पूर्वभवे, किंनामको वा, किंगोत्री वा कतरस्मिन् वा ग्रामे वा नगरे वा, यावत् - सन्निवेशे वा, किंवा दत्त्वा किंवा भुक्त्वा, किंवा कृत्वा, किंवा
समाचर्य, कस्य वा तथारूपस्य वा श्रमणस्य वा, माहनस्य वा (ब्राह्मणस्य ) वा अन्तिके एकमपि आर्यम्, धार्मिकं सुवचनं श्रुत्वा, निशम्य यद् ईशानेन देवेन्द्रेण, देवराजेन सा दिव्या देवदिः यावत- अभिसमन्वागता ? || १८ ||
टीका - वायुभूतिः भगवन्तम् ईशानेन्द्रस्य पूर्वभवादिकं पृच्छति - ईसाणेणं भंते ! इत्यादि । हे भदन्त ! ईशानेन 'देविदेणं' देवेन्द्रेण 'देवरण्णा' देवराजेन 'सा दिव्या' सा पूर्वोक्ता अतिशयमभावा 'दिव्या' देवसम्बन्धिनी 'देव डी' देवर्द्धिः, स्वर्गीय विशिष्ट विमानपरिवारादियुक्का 'दिव्या' दिव्या 'देवज्जुइ ' देवतिः विशिष्टशरीराभरणादिकान्तिरूपा 'दिव्वे ' दिव्यः 'देवाणुभागे ' देवानुभावः-स्वर्गीयातिशयितप्रभावः 'किष्णा' केन हेतुना केन प्रकारेणेति भावः, 'लद्धे' लब्धः समुपलब्धः 'किण्णा' केन हेतुना 'पत्ते' प्राप्तः स्वाधीनतया स्वायत्ती जातः 'किण्णा' केन कारणेन 'अभिसमण्णागया' अभिसमन्वागतः भोग्यरूईशानेन्द्र के पूर्वभव का वर्णन -
'ईसाणं भंते! देविदेणं इत्यादि ।
,
सूत्रार्थ - (ईसाणेणं ते! देविदेणं देवरण्णा सा दिव्या देविड्डी, दिव्वा देवज्जुई, दिब्बे देवाणुभागे किण्णा लद्धे ?) हे भदंत ! देवेन्द्र देवराज इशानने वह दिव्य देवद्वि, दिव्य देवद्युति, दिव्य देवानुभाव किस कारण से समुपलब्ध किया हैं ? ( किण्णा पत्ते) किस कारण से प्राप्त किया है ? (किष्णा अभिसमण्णा गए) किस कारणसे अभि ઇશાનેન્દ્રના પૂર્વભવનું વર્ણન
"ईसाणे णं भंते ! देविंदेणं" इत्याह
सूत्रार्थ - (ईसा भंते! देविंदेणं देवरण्णा सा दिव्या देवी दिव्या देवज्जुई, दिवे देवाणुभागे किष्णा लद्धे ? ) हे लहन्त । देवेन्द्र, देवरायाने ते हिव्य हेर्वार्द्ध, हिव्य हॆवद्युति, हिव्य हेवानुभाव या अरले भेजव्येो छे.? (त्रिष्णा पत्ते) क्ष्या अर] प्राप्त ¥र्या हो ? (किष्णा अभिसमण्णा गए ? ) या अरले अलिसभन्दा