________________
प्रमेयचन्द्रिका टीका श. ३ उ. १ सनत्कुमारदेवऋद्धिनिरूपणम् १४३ विमाणसंखा भवे एसा, पयासं चत्त छच्चेव सहस्सा लंतक-मुक्क-सहस्सारे, सयचउरो आणय-पाण-एमु तिणि आरण्ण-च्चुयओ"छाया-द्वात्रिंशत्, अष्टाविंशतिः, द्वादश अष्ट चत्वारि शतसहस्राणि, आरणे ब्रह्मलोके, विमानसंख्या भवेत एपा, पञ्चाशत् चत्वारिंशत् पट्चैव सहस्राणि लान्तक-शुक्र-सहस्रारे, शतं चत्वारि आनत-प्राणतयोः त्रीणि आरणाच्युतयोः । इति । अस्याः गाथायाश्वायमर्थः-पयम सौधर्मफल्पे द्वात्रिंशल्लक्षविमानानि सन्ति, ईशानाख्यद्वितीये अष्टाविंशतिलक्षविमानानि, तृतीये सनत्कुमारे द्वादशलक्षाणि चतुर्थे-माहेन्द्रे अष्टलक्षाणि, पञ्चमे ब्राह्मलोके चत्वारि लक्षाणि विमानानि, पप्ठे लान्तके पञ्चाशत् सहस्राणि, सप्तमे महाक्रे चत्वारिंशत् सहस्राणि, अष्टमे सहस्रारे पट्सहस्राणि, नवमे
नताख्ये दशमे माणताख्ये चत्वारि शतानि, एकादशे आरणे द्वादशेऽच्युते त्रीणि शतानि विमानानि विद्यन्ते, । सामानिकसंख्यागाथा चेयम्-" चउरासीई असीई वावत्तरी सत्तरीय सट्ठीय पन्ना चत्तालीसा नीसा वीसा दससहस्सा" त्ति सयसहस्सा, आरणे बंभलोया विमाणसंखा भवे एसा, पन्नासंचत्त छच्चेव सहस्सालंतकसुक्कसहस्सारे, मयचउरो आणयपाणएसु तिष्णि आरण्च्चुयओ" इस गाथा का अर्थ इस प्रकार से है-प्रथम सौधर्म देवलौकमें ३२यत्तीसलाख विमानहै ईशानदेवलोफमें २८ अठाईस लाख, सनत्कुमार देवलोक में १२ बारह लाख, माहेन्द्र में आठ लाख और ब्रह्मलोक में ४ चार लाख विमान है। लान्तक में पचास हजार, महाशुक्र में चालीस हजार, सहस्रार में ६ छह हजार, नवम आनत देवलोकमें और दशवें प्राणत देवलोकमें चारसौ,आरण एवं अच्युतमें ३०० तीनसौ विमान है । सामानिक देवोकी संख्या प्रदर्शक गाथा इस प्रकार से है- 'चउरासीई असीई धावत्तरी सत्तरी य सट्ठीय, पन्ना आरणे बंभलोया विमाणसंखा भवे एसा, पन्नास चत्त छन्चेव सहस्सा लंतक मुक्कसहम्सारे, सयचउरो आणयपाणएसु तिणि आरण्णच्चुयओ" पडेला સૌધર્મ દેવલોકમાં ૩૨ બત્રીસ લાખ. ઈશાન દેવકમાં ૨૮ અઠયાવીશ લાખ, સનસ્કુમાર દેવલોકમાં ૧૨ બાર લાખ, મહેન્દ્ર દેવલોકમાં ૮ આઠ લાખ અને બ્રહ્મલોકમાં ચાર લાખ, વિમાન છે. લાન્તકમાં પચાસ હજાર, મહાશુકમાં ચાલીશ હજાર, સહસારમાં છ હજાર વિમાન છે. નવમાં આનત અને દેશમાં પ્રાણત દેવલેાકમાં ૪૦૦ ચાર વિમાન છે આરણ અચુત દેવલોકમાં ૩૦૦ ત્રણસે વિમાન છે.
" चउरासीई असीइ वायत्तरी सत्तरीय सही य पन्ना चत्तालीसा तीसा वीसादससहस्सा" मा २00 ४२४ साभाट साभानि हेवे। छ, ते मताव