________________
पमेयचन्द्रिका टीका श. ३ उ. १ सनत्कुमारदेवऋद्धिनिरूपणम् १४३ विमाणसंखा भवे एसा, पयासं चत्त छच्चेव सहस्सा लंतक-मुक्क-सहस्सारे, सयचउरो आणय-पाण-एमु तिणि आरण्ण-च्चुयओ"छाया-द्वात्रिंशत्, अष्टाविंशतिः, द्वादश अष्ट चत्वारि शतसहस्राणि, आरणे ब्रह्मलोके, विमानसंख्या भवेत एपा, पञ्चाशत् चत्वारिंशत् पट्चैव सहस्राणि लान्तक-शुक्र-सहस्रारे, शतं चत्वारि आनत-माणतयोः त्रीणि आरणाच्युतयोः । इति । अस्याः गायायाश्चायमय:-प्रथम सौधर्मकल्पे द्वात्रिंशल्लक्षविमानानि सन्ति, ईशानाख्यद्वितीये अष्टाविंशतिलक्षविमानानि, तृतीये सनत्कुमारे-द्वादशलक्षाणि चतुर्थे-माहेन्द्रे अष्टलक्षाणि, पञ्चमे वालोके चत्वारि लक्षाणि विमानानि, पप्ठे लान्तके पश्चाशत् सहस्राणि, सप्तमे महाके चत्वारिंशत् सहस्राणि, अष्टमे सहस्रारे पट्सहस्राणि, नवमे मानताख्ये दशमे माणताख्ये चत्वारि शतानि, एकादशे आरणे द्वादशेऽच्युते त्रीणि शतानि विमानानि विद्यन्ते, । सामानिकसंख्यागाथा चेयम्-" चउरासीई असीई वायत्तरा सनरीय सट्ठीय पन्ना चत्तालीसा नीसा वीसा दससहस्सा" त्ति सयसहस्सा, आरणे वंभलोया विमाणसंखा भवे एसा, पन्नासंचत्त छच्चेव सहस्सालंतकसुकसहस्सारे, मयचउरो आणयपाणएसु तिपिण आरण्च्चु यओ" इस गाथा का अर्थ इस प्रकार से है-प्रथम सौधर्म देवलोंको ३२यत्तीसलाख विमानहै ईशानदेवलोकमें २८ अठाईस लाख, सनत्कुमार देवलोक में १२ बारह लाख, माहेन्द्रमें आठ लाख और व्रत्मलोक में ४ चार लाख विमान है। लान्तक में पचास हजार, महाशुक्र में चालीस हजार, सहस्रार में ६ छह हजार, नवम आनत देवलोकमें और दशवें प्राणत देवलोकमें चारसौ,आरण एवं अच्युतमें ३०. तीनसौ विमान है । सामानिक देवोकी संख्या प्रदर्शक गाथा इस प्रकार से है- 'चउरासीई असीई यावत्तरी सत्तरी य सट्ठीय, पन्ना आरणे वंभलोया विमाणसंखा भवे एसा, पन्नासं चत्त छच्चेव सहस्सा लंतक मुक्कसहम्सारे, मयचउरो आणयपाणएसु तिणि आरण्णच्चुयओ" पता સૌધર્મ દેવલોકમાં ૩૨ બત્રીસ લાખ. ઈશાન દેવલોકમાં ૨૮ અઠયાવીસ લાખ, સનસ્કુમાર દેવલોકમાં ૧૨ બાર લાખ, મહેન્દ્ર દેવલેકમાં ૮ આઠ લાખ અને બ્રાલેકમાં ચાર લાખ, વિમાન છે. લાન્તકમાં પચાસ હજાર, મહાશુકમાં ચાલીશ હજાર, સહસ્ત્રારમાં છ હજાર વિમાન છે. નવમાં આનત અને દેશમાં પ્રાણત દેવલોકમાં ૪૦૦ ચાર વિમાન છે આરણ અગ્રુત દેવલોકમાં ૩૦૦ ત્રણ વિમાન છે.
" चउरासीई असीइ बानत्तरी सत्तरीय सही य पन्ना चत्तालीसा तीसा वीसादससहस्सा" भा ६२४ पसभा वा सामानि । छ, मता