________________
१२४
भगवतीसूत्रे
1
मासे कालं किच्चा ईसाणेकप्पे सरांसि निमार्णसि, जाचेव तीसए, वत्तव्वया सा सव्वेव अपरिसेसा कुरुदत्तपुते ! ||सू०१४ || छाया - यदि खलु भदन्त ! ईशानो देवेन्द्रः, देवराजः एवं महर्दिकः, यावत्-एतावच्च मथुर्विकुर्वितुम्, एवं खलु देवानुमियाणाम्, अन्तेवासी कुरुदत्तपुत्रो नाम भकृतिभद्रकः, यावत्-विनीतः, अष्टममप्टमेन अनिक्षिप्तेन, पारणके आचाम्लपरिग्रहेण तपःकर्मणा ऊत्र्यंबाहू सूर्याभिमुखे आतापनभूगौ आतापयन् बहुमतिपूर्णान् पण्मासान् श्रामण्यपर्यायं पालयित्वा, 'जइणं भंते । ईसाणे देविदे' इत्यादि ।
सूत्रार्थ - (जणं भंते ) हे भदन्त । यदि (ईसाणे देविंदे देवराया) देवेन्द्र देवराज ईशान दूसरे देवलोकका इन्द्र ( एवं महिड़ीए) ऐसी घडी ऋद्धिवाला है (जाव एवइयं च णं पभू विकुव्वित्तए) यावत् वह ऐसी वडी विक्रिया करनेके लिये शक्तिशाली है ( एवं खलु देवाणुपियाणं अन्तेवासी कुरुदत्त पुत्ते नाम पगड़भद्दे जाव विणीए अट्टमं अमेणं अणिक्खित्तेणं पारणए) तो आप देवानुप्रिय के शिष्य जो कुरुदत्त पुत्र हुए है कि जो प्रकृति से भद्र यावत् विनीत थे निरन्तर अष्टम अष्टमकी तपस्यासे जो पारणा करते थे पारणामें जो (आयंबिल परिग्गहेण तवोकम्मेणं उड्ढे वाहाओ पगिज्झिय २ सूराभिमु आयावण भूमिए आयावेमाणे) आयंबिल - आचाम्लव्रत किया करते थे કરુદત્તપુત્રનું વૃત્તાંત-"जइणं भंते! ईसाणे देविंदे" इत्यादि
/
सूत्रार्थ - (जइणं भंते 1) से लहन्त ! ले (ईसाणे देधिंदे देवराया) जीन हेवसाउना ईन्द्र, देवराट् देवेन्द्र ईशान ( एवं महिडीए) भावी महान समृद्धि सहिथी युक्त छे, ( जात्र एवइयं च णं पभू विकुव्वित्तए) भने आरसी अधी विदुर्वा शक्ति धरावे छे, तो ( एवं खलु देवाणुप्पियाणं अंतेवासी कुरुदत्तपुत्ते नामं पगइभद्दे जाव विणीए अट्टमं अटुमेणं अणिक्खित्तेणं पारण) आप દેવાનુપ્રિયના કુરુદત્તપુત્ર નામના શિષ્ય. કે જે સ્વભાવે ભદ્રિક હતા અને વિનીત પન્તના ગુણૈાથી યુકત હતા, જે નિર ંતર અઠમને પારણે અઠમ કરતા હતા, પારણાને દિવસે (आयंबिलपरिग्गहेणं तवोकम्मेणं उडूढं वाहाओ पगिज्जिय२ सूराभिमुद्दे आयावणभूमिए आयावेमाणे) मेथे आयोजित ४२ता हुता, या रीते व्या४र्श