________________
प्रमेयचन्द्रिका टीका श.३ उ.१ ईशानेन्द्रऋद्धविपये वायुभूतेः प्रश्नः ११९ एत्थणं इसाणाणं पज्जत्ताऽपज्जत्ताणं ठाणा पण्णत्ता, तिमु वि लोगस्स असंखेज्जइभागे, सेसं जहा सोहम्मगदेवाणं, जाव-विहरति, ईसाणे अत्य देविंदे, देवराया परिवसति मूलपाणी, वसभवाहणे, उत्तर लोगाडिबई, अट्ठावीसविमाणावाससयसहस्साहिबई, अरयंवरवत्थधरे, सेसं जहा सक्कस्स, जाव-पभासेमाणे, तत्थ अट्ठावीसाए विमाणावाससयसहस्साणं, असोतीए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं चउण्ह लोगपालाणं, अतुण्डं अगमहिसीणं सपरिवाराणं, निह परिसाणं, सत्तण्ड अणीयाणं, सत्तण्ड अणियाहिबईणं, चउण्हं असीतीणं आयरक्खदेवसाहस्सीणं, अन्नेसिंच वहणं इसाणकप्पवासीणं वेमाणियाणं देवाण य आहेवचं, पोरेवच्चं कुव्वेमाणे जाव-विहरइ'त्ति । अयम्भावःयम्मिन् स्थले सौधर्मदेवलोकः तस्य समश्रया द्वितीयः ईशानदेवलोकः पूर्व पडिख्या, एत्य णं ईमाणाणं पजत्ताऽपजत्ता णं ठाणा पण्णत्ता तिसु वि लोगस्त असंखेजहभागे सेमं जहा सोहम्मदेवाणं जाव विहरति, ईनाणे अत्थ देविंदे देवराया परिवसति, मूलपाणी वसभवाहणे, उत्तर लोगाहिबई,अट्ठावीस विमाणावाससहम्साहिबई, अरयंवरचत्यधरे, सेसे जहा लक्कम्स जाव पभासेमाणे, तत्थ अठ्ठावीसाए विमाणावाससयसहस्साणं असीतीए सामाणियसाहस्सीणं, तायत्तीमाए तायत्तीसगाणं,चउण्हं लोगपालाणं अट्ठण्हं अग्गमाहिसीणं सपरिवाराणं, तिण्हं परिसाणं सत्तण्हं अणीयाणं, सत्तण्हं अणीयाहिवईणं,चउपहं असीतीण आयरक्खदेवसाहस्सीणं, अन्नेसिंच वहणं ईसाणकप्पवासीणं वेमाणियाणं देवाण य देवीण य आहेवच्चं, पोरेवच्चं, कुव्वेमाणे जाव विहर" त्ति, तात्पर्य यह है- जिस स्थल में सौधर्म देवलोक है उसकी समश्रेणी में दूसरा मया जाव पडिरूवा, एत्य ण' ईसाणाण पज्जत्ताऽपज्जत्ताण ठाणा पण्णत्ता, तिमु वि लोगस्स असंखेज्जइभागे सेसं जहा सोहम्मदेवाणं जाव विहरति, ईसाणे अस्थ देविदे देवराया परिवसति, मूलपाणि, वसभवाहणे, उत्तर? लो गाहिबई, अट्ठावीस विमाणावाससयसहस्साहिबई, अरयंवरवत्थधरे, से से जहा सक्कस्स जाव पभासेमाणे, तत्थ अट्ठावीसाए विमाणवाससयसहस्साणं असी. ताए सामाणियसाहस्सीणं, तायत्तीसाए तायत्तीसगाणं, चउण्हं लोगपालाणं, अण्डं अग्गमहिसीणं सपरिवाराणं, तिहं परिसाणं, सत्तण्हं अणियाणं, सत्तण्ह अणीयाहिबईणं, चउण्ह असीतीण आयरक्खदेव साहसीणं, अन्नेसिंच बहण इसाणकप्पवासीणं वेमाणियाणं सवाण य देवीण य आहेवच्च, पोरवच्च, कुम्वेमाणे जाव विहरह" ति तनु तात्पयनीय प्रभाग 2-२ स्थने सोधभू દેવલોક છે, તે સ્થળની સમશ્રેણીમાં બીજું ઈશાન દેવક છે. તે પૂર્વથી પશ્ચિમ સુધી