________________
प्रमेयचटिकाटीका श.३३.१ तिप्यकाणगारविषये गौतमस्य प्रश्न: अनगारस्य शकसामानिकदेवत्वमाप्तिकारणमुपपादयति-' एवं खलु' इत्यादि । एवं-वक्ष्यमाणरीत्या खलु-निश्चयेन 'देवाणुप्पियाणं' देवानुप्रियाणां महानुभावानाम् । 'अंतेवासी' अन्तेवासी अन्ते गुरोः समीपे वस्तुं शील मस्य इति अन्तेवासी शिप्यः 'तीसए नाम' तिप्यकनामा 'अणगारे' अनगारः 'पग्गइ भदए' प्रकृतिभद्रकः, भद्रएव भद्रकः स्वार्थ कन् प्रकृत्या स्वभावेन भद्रकः सरलः परोपकारशीलः 'जाव-विणीए' यावत्-विनीतः विनयावादिगुणोपेतः, यावच्छन्देन "पगइ उपसंते, एगइ पयणु कोहमाणमायालोहे मिउमदवसंपन्ने आलीणे भद्दए" छाया- प्रकृत्युपशान्तः, प्रकृतिप्रतनुक्रोधमानमायालोभः मृदुमार्दवसंपन्नः आलीनभद्रका, 'छट्टछ?ण' पप्ठं पप्ठेन 'अणिविम्वोण' अनिक्षिप्तेन निरन्तरेण 'तबोकम्मेणं' तपाकर्मणा 'अप्पाणं' आत्मानं 'भावे माणे भावयन् वासयन 'बहुपडिपुण्णाई प्रश्नका आशय समझ लेना चाहिये। अय मृत्रकार यह मकट करनेके लिये कि तिष्यक अनगार जिस कारण से शक्र के सामानिक देवपदको प्राप्त हुए है कहते है 'तीसए नामं अणगारे' तिष्यक नामके अनगार जो 'देवाणुप्पियाणं अंतेवासी' आप महानुभावके शिप्य थे
और 'पग्गइभदए' स्वभावसे ही जो परोपकार शील थे। भद्रकका अर्थ सरल होता है और सरलका अर्थ परोपकारशील होता है) 'जाव विणीए' यावत् विनीत थे- विनय, आर्जव आदि गुणोसे युक्त थे यहां 'यावत्' शब्द से 'पगइ उपसंते, पगह पयणुकांहमाणमायालोहे, मिउमद्दवसंपन्ने, आलीणे. भदए' इस पाठका संग्रह हुआ हैं 'अणिक्खित्तेणं छट्टण्टेणं तवो कम्मेणं अप्पाणं भावे माणे' निरन्तर छट्टछट्टकी तपस्यासे શકિતવાળે છે? તે તિષ્યકે કેવી રીતે શકેન્દ્રના સામાનક દેવનું પદ પ્રાપ્ત કર્યું તે હવે सूत्रा२ नीयन सूत्र 43 मतावे छ. " तीसए नामे अणगारे" तिव्य नामना Preg॥२ " देवाणुप्पियाणं अतेवासी " तीसए नाम अणगारे" तिय४ नामना भए॥२ देवाणुप्पियाणं अंतेवासी" मावानुप्रियना शिष्य उता "पग्गइभदए" તેઓ સ્વભાવે પોપકારી હતા ( અહી ભદ્રને ન પ્રત્યય લાગવાથી ભદ્રક શબ્દ બન્ય छ भद्र मेटले स२ अने स२० मेटले ५२२५४२शी] "जाब विणीए" तमा વિનીત પર્યન્તના ગુણેથી યુકત હતા એટલે કે વિનય આર્જવ આદિ ગુણોથી યુક્ત डता मह " यावत् (जाव) " पथ नीयता सूत्रपा8 अ ४२यो छ - " पगइ उवसंते पगइपयणुकोहमाणमायालोहे, मिउमदवसंपन्ने अलीणे भद्दए " वेतन्यापी तपस्या ४२ता siताव छ " अणिक्खित्तेणं छठं छटेणं तवोकम्मेणं अप्पाणं भावे माणे" मा निरत छने पा२९ ७४नी तपश्या