________________
प्रमेयचन्द्रिकाटीका श. ३७.१ तिप्यकाणगारविपये गौतमस्य प्रश्नः
९३
"
"(
अनगारस्य शक्रसामानिकदेवत्वमाप्तिकारणमुपपादयति-' एवं खलु ' इत्यादि । एवं वक्ष्यमाणरीत्या खलु निश्चयेन 'देवाणुप्पियाणं' देवानुप्रियाणां महानुभावानाम् । ' अंतेवासी' अन्तेवासी अन्ते गुरोः समीपे वस्तुं शील मस्य इति अन्तेवासी शिष्यः 'तीसए नाम' तिप्यकनामा ' अणगारे ' अनगारः पग्ग भए' प्रकृतिभद्रकः, भद्रएव भद्रकः स्वार्थे कन् प्रकृत्या स्वभावेन भद्रकः सरलः परोपकारशीलः 'जाव - विणीए ' यावत् विनीतः चिनयार्जवादिगुणोपेतः, यावच्छ्देन पगइ उवसंते, एग पयणु कोहमाणमायालोहे मिउमदवसंपन्ने आलीणे भदए” छाया-प्रकृत्युपशान्तः, प्रकृतिप्रतनुक्रोधमान मायालोभः मृदुमार्दवसंपन्नः आलीनभद्रकः, 'छ'छण' पष्ठं पष्टेन 'अणिविण' अनिक्षिप्तेन निरन्तरेण 'तवोकम्मेणं' तपःकर्मणा 'अप्पा' आत्मानं 'भावे माणे' भावयन् वासयन 'बहुपडिपुण्णाई' प्रश्नका आशय समझ लेना चाहिये । अव मुत्रकार यह प्रकट करने के लिये कि तिष्यक अनगार जिस कारण से शक्र के सामानिक देवपदको प्राप्त हुए है कहते है 'तीसए नाम अणगारे' तिष्यक नामके अनगार जो 'देवाणुप्पियाणं अंतेवासी' आप महानुभावके शिष्य थेऔर 'पग्ग भए' स्वभावसे ही जो परोपकार शील थे । भद्रकका अर्थ सरल होता है और सरलका अर्थ परोपकारशील होता है) 'जाव विणीए' यावत् विनीत थे - विनय, आर्जव आदि गुणोसे युक्त थे यहां 'यावत्' शब्द से 'पग उबसंते, पगड़ पयणुकांमाणमायालोहे, मिउमदवसंपन्न, आलीणे. भए' इस पाठका संग्रह हुआ हैं 'अणिक्खित्तेणं छणं तवो कम्मेणं अप्पाणं भावे माणे' निरन्तर छछडकी तपस्या से
"
શક્તિવાળા છે ? તે તિષ્યકે કેવી રીતે શક્રેન્દ્રના સામાનિક દેવનું પદ પ્રાપ્ત કર્યું તે હવે सूत्रा२ नीयेनां सूत्रे वडे जतावे छे. " तीसए नामे अणगारे " तिष्यपु नामना અણુગાર देवाप्पियाणं अंतेवासी " तीसए नाम अणगारे " तिष्य नामना अगार देवाणुप्पियाणं अंतेवासी " आप देवानुप्रियना शिष्य हता "पग्गइभद्दए " તેઓ સ્વભાવે પરોપકારી હતા ( અહી ભદ્રને વન્ પ્રત્યય લાગવાથી ભદ્રક શબ્દ અન્ય लोटले सरस भने सरत भेटले परोपारशीस ] "जाव विणीए" तेथे વિનીત પન્તના ગુણાથી યુકત હતા એટલે કે વિનય આર્જવ આદિ ગુણાથી યુકત यावत् (जाव ) " हथी नीथेने। सूत्रपाठ "पग उवसंते पगरपयणुकोडमाणमायालोहे, मिउमदवसंपन्ने अलीणे भद्दए "" हवे तेथे ठेवी तपस्या उरता तां ते तावे छे " अणिक्खित्तेणं छं छट्टेणं तत्रोकम्मेण अप्पाणं भावे माणे " तेथे निरंतर छट्टने पारो छट्टुनी तयस्या
હતા અહી "