________________
ममेयचन्द्रिका टीका श. ३ उ. १ तिप्याणगारस्य विकुर्वणाशक्ति निरूपणम् ८७ पुण्णाई अटुं संवच्छराई सामण्णपरियागं पाउणित्ता मासियाए संलेहणए अत्ताणं झूसित्ता, सट्टिभत्ताई अणसणाए छेदित्ता, आलोइयपडिक्कंते, समाहिपत्ते, कालमासे कालंकिच्चा सोहम्मे कप्पे सरांसि विमाणंसि; उववायसभाए देवसयणिज्जंसि देवदू तरिए अंगुलस्स असंखेज्जइ भागमेत्ताए ओगाहणाए सकस्स देविं दस्स, देवरण्णो सामाणियदेवत्ताए उववन्नो, तए णं से तीसए देवे अहुणोववन्नमेत्ते समाणे पंचविहाए पज्जत्तीए पजत्तिभावं गच्छइ, तं जहा-आहारपज्जत्तीए; सरीरपज्जत्तीए; इंदियपज्जत्तीए आण - पाणपज्जत्तीए, भासा मणपजत्तीए, तएणं तं तीसयं देवं पंचविहाए- पज्जत्तीए पज्जत्तिभावं गयं समाणं सामाणियपरिसोववन्नया देवा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्टु जएणं, विजएणं वद्धाविंति वद्धावित्ता एवं वयासीअहो !! णं देवाणुप्पियेहिं दिवा देवडी, दिवा देवज्जुई, दिवे महावले दिवे महाजसे दिव महासौक्खे दिवे देवाणुभावे लदे, पत्ते, अभिसमण्णागए, जारिसियाणं देवाणुप्पियेहिं दिवा देवडी, दिवा देवज्जुई, दिव्वे देवाणुभावे लद्धे, पत्ते, अभिसमण्णागए तारिसियाणं सकेण वि देविदेण, देवरण्णा दिवा देवड्डी, जावअभिसमण्णागया तारिसियाणं देवाणुप्पियेहिं वि दिव्वादेवड़ी, 'जाव- अभिसमण्णागया, सेणं भंते! तीसए देवे केमहिड्डीए, जाव - केवइयं च णं पभू विकुव्वित्तए । सू० १० ॥
་