________________
-
भगवं महावीरं
वंदाच्चे गोयमे अस्तावः
६६ . : " ....:.... ..:::, . . ' ; भगवतीने
नागराजधरणेन्द्रस्य समृद्धि-विकुर्वणाशक्यादिविषयकवक्तव्यतामस्तावः : मूलम्-भंते ! ति; भगवं दोच्चे गोयमे अग्गिभूई अणगारे ‘समणं भगवं महावीरं वंदइ नमसइ; वंदित्ता नमंसित्ता एवं व. यासी जइणं भंते ! वली वइरोयणिंदे,वइरोयणराया एवं महिडीए, जाव-एवइयं चणं पभू विउवित्तए,धरणे ण भंते ! नागकुमारिंदे, नागकुमारराया केमहिए, जाव-केवइयं च णं पभू विकुवित्तए?
गोयमा ! धरणे णं नागकुमारिदे नागकुमारराया महिडीए, जाव-सेणं तत्थ चोयालीसाए भवणावाससयसहस्साणं,छण्हं सामाणिय साहस्सीणं, तायत्तीसाए तायत्तीसगाणं,चउण्हं लोगपालाणंछण्हं अग्गमहिसीणं, सपरिवाराणं, तिण्हं परिसाणं; सत्ताह अणियाणं, सत्तपहं अणियाहिवइणं,चउव्वीसाए आयरक्खदेवसाहस्सीणं, अन्नेसिं च जाव-विहरइ, एवइयं च णं पभू विउवित्तए, से जहा नामए जुवई जुवाणे जाव-पभू केवलकप्पं जंबूदीवं दीवं जाव-तिरियं संखेजे-दीव समुद्दे बहुहिं नागकुमारीहि जाव-विउ विस्संति वा, सामाणिया, तायत्तीसालोगपाला, अग्गमहिसीओ य तहेव जहा चमरस्स एवं धरणे गं नागकुमारराया महिड्डीए जाव एवइयं जहा-एवं इयं जहा चमरे तहा धरणेऽवि, नवरंसंखेजे दीवे समुद्दे भाणियवं, एवं जाव धणियकुमारा, वाणमंतरा, जोईसियावि, नवर्ग-दाहिणिल्ले सवें अग्गिभूई पुच्छइ, उत्तरिल्ले सवे वायुभूई पुच्छइ ॥ सू०८॥
छाया- भगवन् ! इति, भगवान् द्वितीयो गौतमोऽग्निभूतिः अनगारः श्रमणं भगन्त्रतं महावीरं वन्दते, नेमस्यति. वन्दित्वा नमम्यित्वा · एवम्
__ नागराज धरणेन्द्र वक्तव्यताभंते! त्ति भगव दोच्चे गोयमे ! इत्यादि । । सूत्रार्थ- (भंते ! ति) हे भदन्त ! ऐसा कहकर भगवान् द्वितीय
નાગરાજ ધરણેન્દ્રનું વર્ણન भंते ति भगवं देच्चे गोयमे" या ..
सूत्रा- (भंतेत्ति) "BAEF मेji win Maris