________________
६० . . . . . :.'. . . . .... . . . मंगवतीचे कञ्चाकलय्य तृतीयो गणधरो वायुभूतिरनगारो भगवन्तं महावीरं प्रणम्य अनि भूतेरभिमुखश्चागत्य तमपि नमस्कृत्य च तद्वचनाश्रद्धानजनितमपराध भूगो. भूयः क्षमापयति सविनयमिति सूत्राशयः ॥ ६ ॥
मूलम्-तए णं से तच्चे गोयमे वायुभूती अणगारे दोच्चे णं गोयमेणं अग्निभूइणामेणं अणगारेणं सद्धि जेणेव समणे भगवं महावीरे; जाव-पज्जुवासमाणे एवं वयासी-जइणं भंते! चमरे असुरिंदे; असुरराया एवं महिड्डीए; जाव-एवतियं च णं पभू विकुवित्तए; वली णं भंते ! वइरोणिदे; वइरोयणराया केमहिड्डीए; जाव केवइयं च णं पभू विकुवित्तए ? गोयमा! बलीणं वइरोयणिदे, वइरोयणराया महिड्डीए; जाव-महाणुभागे, सेणं तत्थ तीसाए भवणावाससयसहस्साणं; सड्डीए सामाणियसाहस्सीणं; सेसं जहा-चमरस्स तहा बलिस्स वि णेयत्वं नवरं सातिरेगं केवलकप्पं जंबूद्दीवं भाणियवं; सेसं तं चेव निरवसेसंणेयवं नवरं नाणत्तं जाणियवं भवणेहि सामाणिएहि य सेवं भंते ! सेवं भंते ! ति तच्चे गोयमे वायुभूई जावविहरइ ॥सू०७॥ श्रद्धा के विषयभूत बनाकर और उन्हें प्रमाणिक मान कर · तृतीय गणधर वायुभूति अनगारने श्रमण भगवान् महावीर को नमस्कार किया और बाद में फिर वे जहां अग्निभूति विराजमान थे वहाँ उनके समक्ष गये। वहां उन्हें वन्दना नमस्कार कर के उन के वचन की अश्रद्वा जनित अपने अपराध की धार २ बडे ही विनम्रभावसे क्षमा याचना को । इस प्रकार से इस सूत्र का आशय है ॥ सू०. ७ ।।
સંપૂર્ણ શ્રદ્ધા ઉપજી તેમના કથનને પ્રમાણભૂત માનીને તેમણે તેને સત્ય અને યથાર્થ માન્યું. ત્યાર બાદ મહાવીર પ્રભુને વંદણા નમસ્કાર કરીને તેઓ ત્યાંથી અગ્નિભૂતિ અણગાર પાએગયાં. ત્યાં જઈને તેમણે તેમને વંદણુ નમસ્કાર કર્યા અને તેમના વચનમાં શ્રદ્ધા ન મૂકવાના અપરાધ માટે તેમણે વિનમ્ર ભાવથી વારંવાર તેમની ક્ષમા યાચી. . સ ૯ ળ