________________
-
-
५६ . . .
. . . भगवतीसरे मूलम-गोयमाई ! समणे भगवं महावीरे तच्च गोयमे वायुभूति अणगारं एवं वयासी-जं णं गोयमा ! दोच्चे गोयमे अग्गिभूई अणगारे तव एवमाइक्खड़, भासइ, पण्णवेइ, परूवेइ- "एवं खल्ल गोयमा! चमरे असुरिंदे, असुरराया महिड्डीए, एवं तं चेव सव्वं जाव अग्गमहिसीणं वत्तव्वया समत्ता "सच्चेणं एसमटे, अहं पिणं गोयमा ! एवमाइकुखामि, भासामि, पण्णवेमि, परूवेमि एवंखल्लु गोयमा! चमरे असुरिंदे, असुरराया जाव-महिडीए, सोचेव वीतिओ गमोभाणियव्वो, जाव-अग्गमहिसीओ; सच्चेणं एसमट्टे सेवं भंते ! सेवं भंते ! ति तच्चे गोयमे वाउभृई अनगारे समणं भगवं महावीरं वंदइ नमसइ वंदित्ता नमंसित्ता जेणेव दोच्चे गोयमे अग्गिभूई अणगारे तेणेव उवागच्छद; उवागच्छित्ता दोच्च गोयम अग्गि भूई अणगारं वंद; नमंसइ, एयमद्रं सम्मं विणयेणं भुजो भुजो खामेइ ॥ सू०६॥
छाया-गौतम ! इतिश्रमणो भगवान महावीरस्तृतीयं गौतमं वायुभ्रतिम-अन. गारम् एवम् अवादीत्-यत् गौतम ! द्वितीयो गौतमः अमिभूतिः अनगारः त्वाम्
गौयमाई ? समणे भगव' महावीरे' इत्यादि । सूत्रार्थ- (गोयमाई) हे गौतम ! आदि श्रमण निर्ग्रन्थों ! इस प्रकार संयोधित करते हुए (समणे भगव महावीरे) श्रमण भगवान् महावीरने (तच्चं गोयम वायुभूति अणगारं एवं वयासी) तृतीय गौतम वायभूति अनगार से इस प्रकार कहा-(जं गं गोयमा! दोच्चे गोयमें अग्गि"गोयमाई समणे भगवं महावीरे " त्यान। . . (गोयमाई)" गौतम मा श्रम नि ! ! ! प्रमाणे माधनं शन. (समणे भगवं महावीरे) अभए भगवान महावीर तच्चं गोयमं वायुभूति अणगारे एवं वयासी) alोतम, वायुभूति, मारने २ सभा यु: जंण गोयमा