________________
-
८९०
ममपती राजगृहे नगरे यावत्-एवम् अवादीद-ईशानस्य खलु भदन्त ! देवेनल, देवराजस्य कति लोकपालाः प्रज्ञप्ताः ? गौतम ! चत्वारो लोकपालाः प्रसार तद्यथा-सोम, यमः वरुणः वैश्रमणः, एतेषां खलु भदन्न ! लोकपालानां कति विमानानि प्राप्तानि ? गौतम ! चावारि विमानानि प्रसानि तद्यथा-मुमनः, सर्वतोभद्रः, बल्गुः, मुघल्गुः । कुत्र खलु भदन्त ! ईशानस्थ देवेन्द्रस्य देवराजस्य सोमस्य महारानस्य सुमनो नाम महाविमानं प्राप्तम् ? गौतम | जम्बूद्वीपे द्वीपे मन्दरस्य पर्वतस्य उत्तरेण अस्याः
'रायगिहे नयरे' इत्यादि ।
सूत्रार्थ-(रायगिहे नयरे जाव एवं वयामी) राजगृह नगर में यावत् गौतम स्वामीने इस प्रकारसे कहा-पूछा-(ईमाणस्स णं भंते ! देविंदस्स देवरणो कह लोगपाला पण्णत्ता) हे भदन्त ! देवेन्द्र देव.. राज ईशानके कितने लोकपाल कहे गये हैं ? (गोयमा) हे गोतम! (चत्तारि लीगपाला पण्णत्ता) चार लोकपाल कहे गये हैं। (तं जहा) वे इस प्रकारसे हैं-(सोमे यमे वरुणे वेसमणे) सोम, यम, वरुण, और वैश्रमण । (एएसिणं भंते ! लोगपालाणं कई विमाणा पण्णत्ता) हे भदन्त ! इन लोकपालोंके कितने विमान कहे गये हैं ?.(गोयमा) हे गौतम ! (चत्तारि विमाणा पण्णता) चार विमान कहे गये हैं। (तं जहा) वे इस प्रकार से हैं । (सुमणे, सव्वओभद्दे. वग्गू, सुवग्गू) सुमन, सर्वतोभद्र, वल्गु और सुवत्यु । (कहिणं भंते । ईसाणस्स देविंदस्स देवरणो सोमस्स महारणो सुमणे णामं महाविमाणे
'रायगिहे नयरे' त्याह• सूत्रा- (रायगिहे नयरे जाव एवं वयासी) नगरमा महावीर प्रभुने गौतम स्वाभी 20 HR प्रश्न पूछया- (इसाणस्स भंते! देविंदस्स देवरण्णो कइ लोगपाला पण्णता ?) 3 महत! वन्द्र, ११ शानना asia
मा छ? (गोयमा!) गीतम! (चत्तारि लोगपाला पण्णत्ता-तं जहा) तेना या पाला छे. तेमन नाम नाय प्रमाणे - (सोमे, यमे, वरुणे वेसमणे) सोम, यम, १२९ भने श्रम.. (एए सि णं भंते ! लोगपालाणं कई विमाणा पणात्ता) 3 महन्त ! म alsपहानी 32सा भान ४ा छ? (गोयमा)
गौतम! (चत्तारि विमाणा पण्णत्ता).तमना न्याय विभान ४ छ. (तंजहा) तभन नाममा प्रभारी छ- (सुमणे, सबओभद्दे, वग्ग, सुवग्गू.) सुमन, सपतालद्र, पशु भने सुवा. (कहि ण भंते ! ईस्साणस्स देविंदरस देवरणो सोमस्स महारणो सुमणे णामं महाविमाणे पण्णते ?) . महत!वन्द्र
-