________________
अथ नवमोदेशक प्रारभ्यतेइन्द्रिय विषयवक्तव्यतामस्ताव
मूलम् - 'रायगिहे जाव एव वयासी - कविहे ण भते । इदियविस पण्णत्ते ? गोयमा । पचविहे इदियविसए पणत्ते, त जहा- सोइदियविसए जीवाभिगमे जोइसियउद्दे सओ नेयव्वो, अपरिसेसो ॥ सू १ ॥
छाया - राजगृहे यावत् - पत्रम् अवादीत् कतिविध स्व विषय प्राप्त ? गौतम । पञ्चविध इन्द्रियविषय मक्षप्त विपयो जीवाभिगमे ज्योतिषियों को ज्ञातव्योऽपरिशेष | तीसरे शतकफा नवमा उद्देशक प्रारभ'रायगिहे जाव एव ययासी' इत्यादि ।
सूत्रार्थ - ( रायगिहे जाव एव वयासी) राजगृह नगर में यावत् गौतमने प्रमुसे इस प्रकार पूछा- ( कइ विहेण भते । इदिय विसर पण्णत्ते हे भदन्त । इन्द्रियोंके विषय कितने प्रकारके कहे गये हैं ? (गोयमा ) हे गौतम ! ( पचविहे इदियसिप पण्णत्ते) इन्द्रियोंके विषय पांच प्रकारके कहे गये हैं । (त जहा ) वे इस प्रकारसे हैं (मोइदियघिसए, जीवाभिगमे जोइसिय उद्देसओ नेयन्यो अपरिसेसो) भोग्रइन्द्रियका विषय, जीवामिगमसूत्र में कथित समस्त ज्योतिपिक उद्देशकसे जानना चाहिये ।
ત્રીજા રાતના નવમા ઉદ્દેશકના માર ભ– 'रायगि जाम एव वयासी' छत्याहि
भदन्त । इन्द्रिय तद्यथा श्रोत्रेन्द्रिय
-
सू० १ ॥
सुत्रार्थ - (रायगिहे जाम एष वयासी) २०गृह नगरमा भहावीर अक्षु પધાર્યા પરિષદ વિખરાયા પછી ગૌતમ સ્વામીએ પપ્પુ પાસના કરીને તેમને પુછ્યુ – ( फइविषेण मते ! इदियसिए पष्णते ? ) ડે લઇ 11 ઈનિયાના વિષયે કેટલા अमरना या छे? (गोयमा ! ) ३ गौतम ! ( पचविहे इदियविस पण्णसे ) इन्द्रियोना विषयाना पाय अमर ४ (तमा) ते पाथ अहा। नीचे प्रभाले ७( सोइंदियविसप, भीषाभिगमे जोइसिय उद्देसभी नेयम्यो अपरिसेसो ) મોત્રેનિયના વિષય, ઇત્યાદિ જીવાભિગમ સૂત્રના બ્યાતિષ્ટ ઉદ્દેશકમા આવતુ સમસ્ત કંચન નહી મહેણુ કરવું જોઇએ