________________
७८८
-
-
समानीको इस्युस्वरूपमपसव्यम् । अन्माइया' अभ्राणि इतिवा, मेपारमरामि त्व। 'अन्भावस्वाइपा' भभ्रता अभ्राण्येव प्रसाकाराणि इति मला इति वा; तदुक्तम् 'दघि सहशाग्रो नीलो भानुच्छादी ग्यमध्यगोऽप्रतम' इति । ससा इया' सन्ध्या इति वा, दिवसरात्रिमामकाल 'गंधवनगरा वा मनम राणि आकाशे व्यन्तरनिर्मितानि नगराशाररूपाणि इति वा, 'उबापापा हा उल्कापाता समकाश रेखाकार-तारयपाता इति या, 'दिसिदागर पारियास. दिशुविदिशु वा, अन्यतमाया दिशि अप प्रस्तान्धकाराः उपरिकारसमा दन्दरमाननगरमफाशसहशा ति वा, वस्फला-दारो दिशा राममाय पीती देशम्प नाशायनासमर्ण ,पमारुण म्यानपसव्यवायु , सस्यस्य नाशंसकराति प्रहाणां चन्द्रमा शेयो, नक्षत्राणा तथैव च घरोंका इस प्रकारका अपसव्यका रोना, 'अन्माइ वा' मेघोंका आरम्पर होना 'भाभ रुवाइ घा' वृक्षोंके आकाररूपमें पादलोका होना, कराभीजी अग्रभागमें दष्ठीके समान श्वेत हो पीचमें नीले रगका हो और सूर्यको आरछादित करनेवाला हो, ऐसा आकाशके मध्यभागमें राने चाला पादल अम्रता कहलाता है, 'समाइ पा, दिवस और रात्रिक सगमकालरूप सम्पाका होना, 'गधन्वनगराइया' गधर्षनगरोंके आकार में ग्रहोंका होना अथषा आकाशमें न्यन्तरों माराकी गई नमरोकी भाकृतियोंका होना 'उहापायाइ था' उस्कापातका होना प्रकाशयुक्त रेखाकारमें तारोंका गिरना, विसिदाहाइ मा' किसी एक दिशा, जलतेहए नगरके प्रकाशकी तरह नीचे भेषकारका दिखना भीर ऊपर प्रकाश दिखलाई देना, (इसका फल यदि दिग्दाह पीतवनका दिखलाई पडे तो वह राजाके लिये अशुभ होता है, अनिके जैसा पानानु धेश, 'माखाा मा' पार्नु हाना मारेमा, पq છે-જનો અબ્રભાબ હીના જે ભવેત કેય, વચ્ચેનો ભાગ નીલર ની દેય અને જે સૂર્યને બાબાહિત કરનારા હોય એવા આકાશના મધ્યભાગમાં અા વધાન 'प्रात हे समाइ पा' सि मने शरिना सलम३५ ३५ की, 'पवनगराए वा गनराना Inरे प्रदानु स्थान मा मन्ता नगरानी मातियो श्यावी 'सक्कापाया. वा' Garud वाHavendrना विA सय तारानानु म दिसिवासापामा દિશામાં સળગતા નગરની જેમ પર પ્રશ્નશ દેખાવ બને નામે અપાર ખાવો. તેન કા નીચે પ્રમાણે " એ દિશાહ પીળા વરૂને રેખાય તે સનને