________________
पमेयचन्द्रिका टीका २ ३उ.७सू १ शक्रस्य सोमादिलोकपालस्वरूपनिम्पणम् ७७५ महाविमानस्य 'पुरत्यिमेण' पौरस्त्ये ग्वल पूर्वदिग्मागे फिल 'सोहम्मे कप्पे' सौधर्म कल्पे 'असखेनाइ' असख्येयानि 'जोयणाई' योजनानि वीईवरत्ता' न्यति म्रज्य अतिक्रम्य 'एत्य ण' अन खल्ल 'सकस्स देविंदस्स देवरणो' शफस्य देवेन्द्रस्य देवराजस्य 'सोमस्स महारणो, सोमस्य महाराजस्य शकेन्द्रस्य सोम नामफलोकपालम्य 'सझप्पमे' सन्याप्रम ‘णाम' नाम 'माविमाणे पाणने' महाविमान पक्षप्तम् । 'अदसेरस जोयणसयसहस्साइ' अर्धप्रयोदश योजनशत स्राणि सार्धद्वादशलक्षसख्यषयोजनानि 'आयामविक्ख मेण' आयामविष्कम्मेण
विस्तारेण, 'उणयालीस' 'जोयणसयसहस्सा, एकोनचत्वारिंशत् योजनमतसहस्राणि एकोनचत्वारिंशल्लक्षाणि, यावन्न च सहस्साह द्विपञ्चाशच सहस्राणि, 'अट्ठय मडयाले' 'जोयणसये' अष्टौ च अष्टचत्वारिंशद् योजनशतानि, अष्टचत्वारिंशदधिकाप्टसतोचर-द्वापञ्चाशस्सहस्राधिकौनचत्वा रिंशल्ला योजनानि (३९५२८४८) 'किंचि विसेसाहिए' किश्चिद् विशेषाधिकानि सपस्स महाविमाणस्स' उस सौधर्माधत सफ महाधिमानके 'पुरस्थिमेण सीहम्मेफप्पे' पूर्वदिग्भागमें रहा हुआ सौधर्मकल्प है-इसमें 'अस खेबाइ जोयणार' असख्यात योजनोतफ 'बीईपश्चा' दूरजाफर 'एस्थ ण सकस्स देविंदस्स देवरपणो सोमस्स महारणो समप्पमे णाम महाधिमाणे पण्णत्ते' यहीपर देवेन्द्र देवराज शझके लोकपाल सोम महाराजका सध्याप्रम नामका महाविमान है 'अद्धतेरसजोयणसय. सहस्साइ आयामविक्खमेण' इस विमानकी लपाई और चौडाई साढे यारह लाम्य योजनकी है । 'उणचालीस जोयणसयसहस्साह पावनच सहम्साइ अट्ठय अस्याले ओयणसए किंचिविसेसाहिए परिक्खेयेण पपणते' इसकी परिधि ३९५०८४८ उनघालोसलाख पायनहजार 41A माविमानन्। 'पुरस्पिमेण सोहम्मे कप्पे' y Anा सौधमय साधु छे तमा ' असखेजाइ मोयणार ' असभ्यात यन ५यन्त 'बीईयइचा' २ vat 'एस्थण सक्कस्स देविंदस्स देखरण्णो सोमस्स महारणो साप्पमे णाम महाविमाणे पपणते ' देवेन्द्र राय Airnasia सोम महारानु सभ्यास नामनु भविभान गावेले 'अदरसमोयणसयसहस्सा आयाममिक्खमेण તે વિમાનના લબાઈ અને પહેળાઈ ૧૨ લાખ [૧૨૫૦૦૦૦ બારસાખ પચાસહકારી पाएनना ७ 'उणयालीस मोयणसयसास्साइ पावन च सास्साइ अट्टय मडयाले जोयणसए किंषि विसेसारिए परिक्खेषेण पण्ण' anी परिधी ३९५२८४८ ઓગણચાલીસ લાખ બાવન હજાર આઠસો અઠતાલીસ એજનથી સહેજ વધારે છે