SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ स्थानास " तिण्हुवरिफालियाणं, वत्थं जो फालियं तु संसीवे । पंचण्डं एगतरं, सो पावइ आणमाईणि ॥ १॥" छाया-त्रयाणामुपरि पाटितानां वस्त्रं यः पाटितं तु संसीव्येत् । पञ्चानामेकतमत् स प्राप्नोति आज्ञादीनि ॥ १ ॥ इति । अयं भावः-यः पञ्चानाम् ऊर्णादि पञ्चविधानां वस्त्राणां मध्ये एकतमत्= अन्यतमं वस्त्रं त्रयाणां पाटितानाम्-तिसृणां थिग्गलिकानाम् उपरि पाटितं तु= यदि संसीव्येत् , तदा स साधुः आज्ञादीनि आज्ञाविराधनादि दोपान् माप्नोतीति । पात्रस्य परिकर्मोपघातो यथा'" अवलक्खणेगांधे, दुगतिग अइरेगवंधगं वावि । जो पायं परियटइ, परं दिवड्राओ मासाओ ॥ १॥" छाया-अपलक्षणैकवन्धं द्वित्रिकातिरेकवन्धनं वापि । यः पात्रं परिवर्तयति परं द्वयपात् मासात् ॥१॥ इति । " तिण्हुवरि फालियाणं " इत्यादि । जो साधु उर्णा आदि पांच प्रकारके वस्त्रोंमेंसे किसी एक वस्त्रको फटे हुए तीन थेगली से अधिक थेगली लगावे वह साधु आज्ञा विराधना आदि दोषोंको प्राप्त करता है, पात्रका परिकपिघात इस प्रकारसे है " अवलक्खणेगबंधे " इत्यादि । जो पात्र स्वरूप रहित हो एवं एक बन्धनवाला हो ऐसे उस पात्रको जो साधु १॥ डेढ माससे अधिक समय तक रखताहै, वह साधु आज्ञा. विराधना आदि दोषवाला होता है, अच्छे लक्षणवाला पात्र एक पन्धनसे युक्त हुआ भी यदि डेढ माहसे भी अधिक काममें ले लिया जाता है, तो उससे साधुको आज्ञा विराधना आदि दोष नहीं लगता है। જે સાધુ ઉણું (ઉનને બનાવેલાં) આદિ પાંચ પ્રકારના વસ્ત્રોમાંથી કઈ પણ એક પ્રકારના ફાટેલા વસ્ત્રને ત્રણ કરતાં વધારે થીગડાં લગાવે છે, તે તે સાધુ જિનાજ્ઞાને વિરાધક ગણાય છે. પાત્રને પરિકમેપઘાત આ प्रारना ४ो छ. " अवलक्खणेगवंधे, त्याह-- જે પાત્ર સ્વરૂપ રહિત હોય અને એક બનવાળું હોય, તે પાત્રને ૧ માસ કરતાં અધિક સમય સુધી પિતાની પાસે રાખનાર સાધુ આશાવિરાધના આદિ દેષવાળે ગણાય છે. જે પાત્ર સારાં લક્ષણોવાળું અને એક બન્યનવાળું હોય, તેને ૧ માસથી અધિક સમય સુધી ઉપયોગમાં લેવામાં આવે તે તેથી સાધુને આજ્ઞાવિરોધના આદિ દેષ લાગતા નથી. બે અથવા
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy