SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ स्थानाम संयतानेवाधिकृत्य सम्पति सूत्रद्वयमाह मूलम्-पंचमालियं गं भिक्खुपडिम पडिवनस्स अणगारस्स कप्पति पंच दत्तीओ भोयणस्त पडिंगाहेत्तए पंच पाणगस्त ॥ सू० १४ ॥ छाया-पञ्चमासिकी खलु भिक्षुमतिमा प्रतिपन्नस्य अनगारस्य कल्पन्ते पञ्च दत्तयो भोजनस्य प्रतिग्रहीतुं पञ्च पानकस्य ।। सू० १४ ॥ टीका-'पंचमासियं ' इत्यादि- . व्याख्या स्पष्टा ।। सू० १४ ॥ - - मूकम्-पंचविहे उवधाएं पण्णत्ते, तं जहा- उग्गमोवघाए १, उप्पायणोवघाए २ एसणोवधाए ३ परिकम्मोवघाए ४ परि हरणोवघाए ५। पंचविहा विसोही पण्णत्ता, तं जहा--उग्गमवि। सोही १ उपायणविसोही २ एसणाविसोही ३ परिकम्मवि सोही ४ परिहरणविसोही ४ ॥ सू० १५॥ ___छाया---पश्चविधउपघातः प्रज्ञप्तः, तद्यथा-उद्गमोपघातः १ उत्पादनोपघातः २ एपणोपघातः ३ परिकर्मोपघातः ४ परिहरणोपघातः ५। पञ्चविधा विशोधयः प्रज्ञप्ताः, तद्यथा-उद्गमविशोधिः १ उत्पादनाविशोधिः २ एपणाविशोधिः ३ परिकर्मविशोधिः ४ परिहरणविशोधिः ५ ॥ सू० १५ ॥ टीका--पंचविहे ' इत्यादि उपघातः अशुद्धता, स पञ्चविधः प्रज्ञप्तः । पञ्चविधत्वमेवाह-तद्यथा-उद्गमोपघात:-उद्गमै उद्गमदोपैराधाकर्मादिभिः पोडशविधैर्भक्तपानोपकरणवसतीनाम् संयतोंको लेकरही सूत्रकार अब ये दो सूत्र और कहते है-- 'पंचमासियं णं भिक्खुपडिस पडिवनस्ल अणगारस्स' इत्यादि १४॥ टीकार्थ-पंचमासिकी भिक्षु प्रतिभाको प्राप्त मुनिके लिये पांच दत्तियां भोजनकी और पांचही दत्तियां पानककी लेना शास्त्रविहीत हैं ।।. १४॥ સંયને અનુલક્ષીને જ હવે સૂત્રકાર નીચેના બે સૂત્રે કહે છે. २t-" प'चमासियज भिक्खुपडिम पडिवनस्त अणगारस्स" ईत्यादि પાંચ માસિક ભિક્ષુ પ્રતિમાની આરાધના કરનાર મુનિને પાંચ ભેજનની દત્તિઓ અને પાંચ પાનક (પેય)ની દત્તિઓ લેવી કલ્પ છે. સૂ. ૧૪
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy