________________
स्थामा
७१२-- -- --- - ..... टीका-'सत्तविहे ' इत्यादि
वचनविकल्पः-वचनम्-भाषणं, तस्य विकल्पो भेदः सप्तविधः प्रज्ञप्तः, तयथा-आलाए:-आईपदर्थत्वात् ईपलपनम्-अल्पभापगमित्यर्थः १। अनालापः, ननः कुत्सार्थत्वम् अल्पार्थत्वं च, ततश्च-अनालापा-कुत्सितभाषणमल्पभाषणं चेत्यर्थः २। उल्लापाकाक्वा वर्णनम् , तदुक्तम्-" काक्या वर्णनमुल्लापः" इति ३। अनुलापासुहुर्भापणम् , तदुक्तम्-'अनुलांपो मुदुर्भापा' इति ४। संलापःअन्योन्यभाषणम् , तदुक्तम्-" संलापो भापणं मिथः' इति ५। प्रलापोनर्यकभाषणम् , तदुक्तम्-" प्रलापोऽनर्थकं वचः" इति ६। स एव विविधोऽनेकप्रका. रकः सन् विप्रलाप इत्युच्यते इति ७॥ सु० ४५ ॥
"सत्तविहे वयविकप्पे पण्णत्ते-इत्यादि । सूत्र ।। ४५ ॥ टोकार्थ-सान प्रकारका वचन-विकल्प-खेद कहा गया है जैसे-आलाप १, अनालाप र उल्लाप ३, अतुल्लाप ४, संलाप ५, प्रलाप ६ और विलाप ७, इन में अल्प भाषण का नाम आलाप है, कुत्सितभाषण करना या अल्प भाषण करना यह अनालाप है। यहाँ मन कुत्सितं अर्थ में या अल्पार्थ में प्रयुक्त हुआहै । १काकुले वर्णन करना इसका नाम उल्लाप है। बार बार साषण करना इसका नाम २ अनुल्लापहै। परस्पर में भाषण करना इसका नाम ३ संलापहै, अनर्थक भाषण करना इसका नाम प्रलाप है, ४ प्रलाप ही जय अनेक प्रकार का होता है तय वह विप्रलाप कहलाता है। सूत्र ४५ ॥
पयनवि६५ ( क्यनन प्रा।) यात ४ा छ-(१) मासा, (२) मानालाय, (3) Galy, (४) मनुदसाप, (५) संसा५, (6) प्रा५ मन (७) વિલાપ અ૫ ભાષણને આલોપ કહે છે. કુત્સિત ભાષણ કરવું તેનું નામ અનાसा५ छ मही' अन् ' ५स सित सभा मया साथमा १५सयो छे. ___“काका वर्णनमुल्लापः” । पूर्व (४१४सूती पू) वयुन ४२वु તેનું નામ ઉ૯લાપ છે.
" अनुलापो मुहुर्भाषाः " पावार या ६ तेनु नाम अनुसार छ.
" संलापो भाषणं मिथः " ५२२५ानी साथे बातचीत ४२वी तेनु नाम सा५ छ. अनर्थ वात ४२वी तेनु नाम प्रसा५ छ-ह्यु ५५ छ. " प्रापो ऽनर्थभापणम्" प्रा५ । न्यारे गन प्रार। Bाय छे, त्यारे तेन नाम વિલાપ અથવા વિપ્રલાપ થઈ જાય છે. એ સૂત્ર ૪૫ છે
१. काक्वा वर्णनमुल्लापः, २ अनुलापो मुहुर्भाषाः ३ संलापो भापण मिथः ४ प्रलापोऽनर्थ भाषणम्.