________________
स्थानाङ्गसूत्र ___ अनन्तरसूत्रे नारकाणां स्थितिरुक्ता, इति स्थितिशरीरादिभिस्तत्साधाद पभिः सूत्रैर्देववक्तव्यतामाह
मूलम्-सकस्ल णं देविंदस्स देवरन्नो वरुणस्स महारत्नो सत्त अग्गामहिसीओ पण्णताओ । ईसाणस्त णं देविंदस्स देवरन्नो सोमस्ल महारन्नो सत्त अगमहिसीओ पण्णत्ताओ। ईसा. णस्त देविंदराम देवरलो जमस्त महारनो सत्त अग्गमहि. सोओ पण्णत्ताओ ॥ सू० ३५ ॥
छाया-शक्रस्य खलु देवेन्द्रस्य देवराजस्य वरुणस्य महाराजस्य सप्त अग्रमहिण्यः प्रज्ञताः । ईशानस्य खलु देवेन्द्रस्य देवराजस्य सोमस्य महाराजस्य सप्त अग्नमहिण्यः प्रज्ञप्ताः । ईशानस्य खलु देवेन्द्रस्य देवराजस्य यमस्य महाराजस्य सप्त अग्रमहिष्यः प्रज्ञप्ताः ॥ सू० ३५ ।।
टीका-'सकस्स णं' इत्यादि
देवेन्द्रस्य देशानां मध्ये ऐश्वर्यसम्पन्नस्य अत एव देवराजस्थ=देवानाम धिपस्य शक्रस्य-सौधर्म कलाधिपस्य दाक्षिणात्येन्द्रविशेपस्य आज्ञायां स्थितस्य
ऊपर के सूत्र में नारकों की स्थिति कही गई है-सो अब सूत्रकार स्थिति और शरीर आदि के द्वारा नारकों के साधम्र्य को लेकर ६ सूत्रों से देववक्तव्यता का कथन करते हैं
लक्कलणं देविदाल देवरन्नो' इत्यादि । ९० ३५ ।। स्त्रार्थ-देवेन्द्र देवराज शक के लोकपाल वरुण सदाराज की सात अग्रमहिषियां कही गई हैं, देवेन्द्र देवराज ईशान के लोकपाल सोम महाराज को सात अग्रमहिपियां कही गई हैं। देवेन्द्र देवराज ईशान के लोकपाल यम महाराज की सात अग्रमहिषियां कही गई हैं।
ઉપરના સૂત્રમાં નારકોની સ્થિતિની પ્રરૂપણ કરવામાં આવી છે. હવે સ્થિતિ અને શરીર આદિ દ્વારા નારકેના સાધમ્યને લીધે છ સૂત્રે વડે દેવ વક્તવ્યતાનું સૂત્રકાર કથન કરે છે –
'सक्कस्मणं देविदास देवरणो" त्याहि-(सू ३५)
સૂત્રાર્થ-દક્ષિશુનિકાયને ઈન્દ્ર છે. તે દેવેન્દ્ર દેવરાજ શકના લેકપાલ વરુણ મહારાજને સાત અગ્નમહિષીઓ છે. દેવન્દ્ર દેવરાજ ઈશાનના લેપાલ સેમ મહારાજને પણ સાત અગ્રમહિષીઓ છે.