________________
,
1
सुधा टीका स्था०७ सु०३३ अतसीकुसुमादिधान्यानां यौनिकाल निरूपणम् ६८३, प्रसिद्धो धान्यविशेषः ' कगुः '=' कागणी ' इति भाषामसिद्धः, रालकः कगु भेदः, कोदूषकः = कोद्रवभेदः समः - प्रसिद्धः सर्पपः - प्रसिद्धः, मूळबीजानिमूलस्य = ' मूळा ' इति प्रसिद्धस्य बीजानि, एतेषामितरेतरयोगद्वन्द्वः, तेषां तथाभूतानाम्, एतेषां खलु धान्यानां कोष्ठागुप्तानाम् - कोष्ठे = ' कोठा ' इति प्रसिद्धे धान्याधारे आगुप्तानि = प्रक्षेपेण संरक्षितानि कोष्ठागुप्तानि तेषां तथोक्तानां, तथा पल्यागुतानाम् - पल्यं = वंशकटकादिकृतो धान्याधारपात्रविशेषः, तत्र आगुसानाम् यावत्पदेनमश्चागुप्तानाम्, मालागुप्तानाम् अवलिप्तानाम्, लिप्तानाम् - इति संग्रहः । तत्र - मञ्चागुप्तानाम् - मञ्चः = स्थूणानामुपरिस्थापितवंश फटका - दिमयो कोकप्रसिद्धः, तत्रागुप्तानाम्, मालागुप्तानाम्, माली - मालकः - गृहोपरितनभागः, तत्र आगुप्तानाम्, अवलिप्तानाम् = द्वारदेशं पिधाय गोमयादिनाऽवलिप्तानाम्, लिप्तानाम् = सर्वतः कुवलेपानाम् पिहितानाम् आच्छादितानाम् मुद्रितानाम् = मृत्तिकादिभिर्मुद्रितानां लाञ्छितानाट्र- रेखादिभिः कृतलान्छनानां कियन्तं कालं योनिः उत्पत्तिशक्तिः सन्तिष्ठते = भवति । इति शिष्यप्रश्नः । कोदूषक - कोर्दोका एक भेद - ' सण - सनसर्पप- सरसो और मूलाके जये जब कोष्ठागार में सुरक्षित रखे हुए हों - धान्यके आधारभूत कोठेसे बनाये हुए पिटारे में भरकर सुरक्षित रखे हुए हों, यावत्-मञ्चा गुप्त हों-खंभों के ऊपर स्थापित वंश कटक आदिले बनाये गये मञ्चों में भरकर रखे हुए हों, अवलिप्त हों-द्वारदेशको ढंककर गोमय आदिसे लीप पोतकर किसी कुठिया आदि में भरकर रखे हुए हों लिप्त हों चारों तरफ से लेप करके एक स्थान पर एकत्रित करके ढककर रखे हुए हों पिहित हों - सामान्य रूपसे ढंककर रखे गये हों, मुद्रित हों-मिट्टी आदिसे छाकर किसी पात्र विशेष में बन्द करके रखे हुए हों, एवं
लेह ), इ ( अहराना ४ थे लेह), शत्रु, सरसत्र मने भूणानां ખીજાને કાઈ કાઠારમાં ભરી રાખવામાં આવેલ હાય, અથવા પલ્યાશુમ હાયવાંસની ચટ્ટાઇએમાથી અનાવેલા પટારામાં ભરીને સુરક્ષિત રાખવામાં આવેલ હાય, મ’ચાશુમ હાય-થાંભલાએને આધારે ઊભા કરેલા કેઈ ઊંચા માંચડા પર સંગ્રહ કરવામાં આવેલ હાય, અલિપ્ત હાય-કૈાઈ કાઠી આદિમાં ભરીને તેના ઢાંકણાને છાણુ, માટી આદિ વડે લીપીને બધ કરવામાં આવેલ હાયસામાન્ય રૂપે ઢાંકીને રાખેલ હાય, મુદ્રિત હાય, માટી આદિ વડે લીપી લઈને કોઈ પાત્ર વિશેષમાં બધ કરીને રાખેલ હાય, અને લાંછિત હાયલાખ આદિ વડે સીમહેાર કરીને કાઈ પણ પાત્ર વિશેષમાં ભરી રાખ્યો