________________
स्थानागसूत्रे रोहितांशा २, हरिकान्ता २, सीतोदा ४, नारीकान्ता ५, रुक्मकूला ६, रक्तावती ७ ॥१॥ धातकीखण्डद्वीपपौरस्त्याः खल्लु सप्त वर्षाणि प्रज्ञप्तानि, तद्यथाभारतं १ यावद् महाविदेडः ७) धातकीखण्डद्वीपपौरस्त्याः सप्त वर्षधरपर्वताः • प्रज्ञप्ताः, तद्यथा-शुदहिमवान् १ यावद् मन्दर ७) धातकीखण्डहीपपौरस्त्या? खलु सप्त महानद्यः पूर्वाभिमुख्यः कालोदसमुद्रं समर्पयन्ति, तद्यथा-गङ्गा १, यावद् रक्ता ७/ धातकीखण्डद्वीपपौरस्त्याः खलु सप्त महानद्यः पश्चिमाभिमुख्यः लवणसमुद्रं समर्पयन्ति, तद्यथा-सिन्धुः १, यावद् रक्तावती ७ धातकीखण्डद्वीपपाश्चात्याः खलु सप्त वर्षाणि एवमेव, नवरं पूर्वाभिमुख्यो ळवणसमुद्रं समर्पयन्ति, पश्चिमाभिमुख्यः कालोदं समुद्रं समर्पयन्ति । शेपं तदेव ॥३॥ पुष्करवरद्वीपाई. पौरस्त्याढ़े खलु सप्त वर्षाणि तथैव, नवरं पूर्वाभिमुख्यः पुष्करोदं समर्पयन्ति, हरिकान्ता ३, सीतोदा ४, नारीकान्ता ५, रुक्मकूला ६, रक्तावती ७, पाश्चात्याध धातकी खण्ड में सात वर्ष क्षेत्र-भरत क्षेत्र १, ऐश्वत क्षेत्र २, हैमवत क्षेत्र ३, हैरण्यवत क्षेत्र ४, हरि वर्ष क्षेत्र ५, रम्पकवर्षक्षेत्र ६,
और महाविदेह क्षेत्र ७, कहे गये हैं-यहां जो पूर्वाभिमुखी सात नदियां हैं, वे लवण समुद्र में जातीहै, और जो पश्चिमाभिमुखी सात महानदियों हैं, वे कालोदसमुद्र में जाती है। बाफीका और सब कथन पूर्व जैसा ही जालना चाहिये पौरस्त्यार्थ पुष्करवरछीपार्धमें सात सात वर्ष पूर्वोक्त नामवाले ही कहे गये है, यहाँ जो पूर्वाभिमुखी नदियां हैं वे पुष्करोद. समुद्र में जाती हैं, और जो पश्चिमाभिनुस्खी नदिया ये कालोदसमुद्र में जाती है। बाकोका और सन कधन पूर्वोक्त जैसा ही है। इसी तरहका (१) सिंधु, (२) ।तिial, (3) Rsural, (४) सीना , (५) नारीal- (९) २मा मने (७) २४तावता.
ધાતકીખંડ કપના પશ્ચિમાઈ માં નીચે પ્રમાણે સાત વર્ષ ક્ષેત્ર છે(१) मरतक्षेत्र, (२) मे२१त क्षेत्र, (3) मक्तक्षेत्र, (४) डै२५यक्तक्षेत्र, (५) (૯) રમ્યવર્ધક્ષેત્ર અને (૫) મહાવિદેહક્ષેત્ર. અહીં જે પૂર્વમાં વહેતી મહા નદીઓ કહી છે તે લવણરામુદ્રમાં જઈ મળે છે, અને પશ્ચિમ તરફ વહેતી સાત મહાનદી કાલેદ સમુદ્રમાં જઈ મળે છે. બાકીનું સમસ્ત કથન આગળના કથન પ્રમાણે સમજવું. પુષ્કરવરદ્વીપાધના પૂર્વ ભાગમાં સાત સાત વર્ષ ક્ષેત્રનાં નામે ઉપર પ્રમાણે જ સમજવા. અહીં જે મહાનદીઓ પૂર્વ તરફ વહે છે, તેઓ પુષ્કરેદ સમુદ્રમાં જઈ મળે છે અને જે મહાનદીઓ પશ્ચિમ તરફ વહે છે, તેઓ કાલેદ સમુદ્રમાં જઈ મળે છે. બાકીનું સમસ્ત કથન પૂર્વોક્ત કથન પ્રમાણે જ સમજી લેવું. એજ પ્રકારનું કથન તેના પશ્ચિમા