________________
स्थानासूत्रे गीयमाना एकोनपञ्चाशदेव ताना भवन्ति । इत्थमिदं स्वरमण्डलं समाप्तम्= सम्पूर्णम् ॥३२॥ इति स्वरमण्डलं समाप्तम् ॥ १० १४ ॥ '' पाने हि कायक्लेशो भाति, स च लौकिकः कायक्लेशः, स पूर्वमूत्र मोक्तः, अधुना लोकोतरं कायक्लेशमाह1. मूलम्-सत्तविहे कायकिलेले पण्णत्ते, तं जहा-ठाणाइए १. उपकुडयासणिए २ पडिमठाई ३, वीरासणिए ४ णेसज्जिए ५, दंडाइए ६, लगंडसाई ७॥ सू० १५ ॥ ' छाया-सप्तविधः कायक्लेशः प्रज्ञप्तः, तद्यथा-स्थानातिनः १, उत्कुटुकासनिकः २, प्रतिमास्थायो ३, वीरासनिकः ४, नैपधिका ५, दण्डायतिकः ६, लग
एंडशायी ७ ॥ सू० १५ ॥ __ टीका-‘सत्तविहे ' इत्यादि
, कायक्लेशः-कायस्य-शरीररय क्लेशः खेदः-वाचतपोविशेषः सप्तविधः प्रज्ञप्तः, तद्यथा-रथानातिगः-स्थानकायोत्सर्गादिकमतिशयेन गच्छतीति स्थानावीणा अथवा तीन तन्त्रि कावाली वीणामें कण्ठसे भी गाई जाती ताने ४९ ही होती हैं ॥ ३२ ॥ । इस तरह से यह स्वरमण्डल समाप्त हुआ ।। सूत्र १४ ॥
गान में जो कायक्लेश होता है, वह लौकिक कायक्लेश होता है, • और यह लौकिक कायरलेश इस पूर्व के सूत्र में प्रकरही किया जा चुका है-अतः अब जो लोकोत्तर कायक्लेश है उसे सूत्रकार प्रकट करते हैं
"सत्तविहे कायफिलेसे पाणत्ते" इत्यादि । सूत्र ॥ १५ ॥ टोकार्थ-बायतपो विशेवरूप जो कायक्लेशहै-वह सात प्रकारका कहा गया है, जैसे स्थानातिग १ कायोत्सर्ग आदिरूप स्थानको जो अच्छी ત્રણ તારવાળી વીણામાં ગવાતાં તાન ૪૯ જ અને કંઠથી ગવાતાં તાન પણ ૪છે આ પ્રકારે વરમંડળનું નિરૂપણ અહીં કરવામાં આવ્યું છે કે સૂ. ૧૪ - ગાયનમાં જે કાયકલેશ થાય છે તેને લૌકિક કાયકલેશ કહી શકાય. તે લૌકિક કાયકલેશનું નિરૂપણ આગલા સૂત્રમાં કરવામાં આવ્યું છે. હવે સ્વકાર કેત્તર કાયકલેશનું નિરૂપણ કરે છે.
“सत्तविहे कायकिलेसे पण्णत्ते " त्यालટીકાર્થ–બાહ્ય તાપવિશેષ રૂપ જે કાયકલેશ છે તેના સ્થાનાતિગ આદિ સાત પ્રકારે કહ્યા છે. કાર્યોત્સર્ગ આદિ રૂપ સ્થાનની જે સમ્યફ રીતે આરાધના કરે છે તેમને