________________
• स्थानापरले __ . अनन्तरसूत्रे ' आज्ञादिकं न सम्यक् प्रयोक्ता भवति-' इत्युक्तम् ।' आमा च पिण्डैपणादिविषयेति पिण्डैपणादीनि निरूपयति - . . - मूलम्-सत्त पिडेसणाओ पण्णत्ताओ। सत्तः पाणेस णाओ पण्णत्ताओ। सत्त उग्गहपडिमाओ पप्णत्ताओ। सत्तं संत्तिकया पणत्ता । लत्तमहज्झयगा पण्णता । सत्त सत्तमिया. णं भिश्वुपडिमा एकूणपण्णयाए राइंदिएहिं एगेण य छण्णउएणं भिक्खासएणं अहामुत्तं अहाकप्पं अहामग्गं अहातचं अहासम्मं काएणं फासिया पालिया सोहिया तीरिया किटिया आराहिया आणाए अणुपालियावि भवइ ॥ सू० ५॥
छाया-सप्त पिण्डेषणाः प्रज्ञप्ताः । सप्त पानपणाः प्रज्ञप्ताः । सप्त अवग्रहप्रतिमाः प्राप्ताः । सप्त सप्तककानि प्रज्ञप्तानि । सप्त महाध्ययनानि प्रज्ञप्तानि । सप्त सप्तमिका खलु भिक्षुपतिमा एकोनपञ्चाशतां रात्रिन्दिवैः एकेन च. पणावत्या भिक्षाशतेन यथासूत्रं यथाकल्पं यथामार्ग यथातत्त्व यथासाम्यं कायेनः स्पृष्टा पालिता शोधिता तीरिता कीर्तिता आराधिता आज्ञया अनुपालिताऽपि भवति ।। सू०५॥ "टीका-'सत्त पिंडेसाओ' इत्यादिपिण्डैपणा:-पिण्ड: भक्तम्, तस्य एषगाः प्रहगप्रकाराः सप्त प्रज्ञप्ताः । ताश्च
इस ऊपरके सूत्र में अन्लमें " आज्ञादिकां वह सम्यक प्रयोक्ता नहीं होता है" ऐसा कहा गया है, लो आज्ञा 'पिण्डैषणादि विषय. घाली होती है-अतः अब सूत्रकार पिण्डैषणादिकका निरूपण करते हैं
"सस पिंडेसणाओ पण्णताओ" इत्यादि । सूत्र ५॥. .
टीकार्थ-पिण्डैषणा-पिण्ड-आहारको जो एपगा हैं-ग्रहण, करनेके प्रकार हैं-वे पिण्डेषणा है-घे सात प्रकार की कही गई हैं, जैसे-असं
ઉપરના સૂત્રને અન્ને એવું લખાણ આવ્યું છે કે “તેઓ આસાદિકના અર્પક પ્રયોક્તા (પ્રવર્તક) હોતા નથી ” આજ્ઞા પિપૈષણાદિ વિષયવાળી
છે, તેથી હવે સૂત્રકાર પિડેષણાદિકનું નિરૂપણ કરે છે.
"सत्त पिंडेपणाओ पणत्ताओ" त्याह-", ટીકાર્થ-પિડેષણ એટલે પિડને (આહારને) ગ્રહણ કરવાના પ્રકાર, આહારને “હા, કરવાના પ્રકાર રૂપ પિંડેષણાના નીચે પ્રમાણે સાત પ્રકાર કહ્યાં છે,