________________
सुधाटीका स्था०६ सू०६० प्रश्नस्य पं विधत्वनिरूपणम्
गच्छति तत् । ५ । तथा-अस्थिमज्जानुसारि-यद्विपम् अस्थिमज्जां चानुगच्छति तत् || ६ || विपस्य पहृविधत्वात्तत्परिणामोऽपि पवििध उक्तः ॥ मु० ५९ ॥ उपर्युक्तानामर्थानां निर्णयस्तु सातिशयाप्तसकाशात् प्रश्नपूर्वकमेव भवतीति प्रश्नस्य षड्विधत्वमाह-
मूलम् -- छवि पट्टे पण्णत्ते, तं जहा -- संस्यपट्टे १, वुग्गहपट्टे २, अणुजोगी ३, अणुलोमे ४, तहणाणे ५, अतहणाणे ६ ॥ सू० ६० ॥
छाया --पड्रविधं पृष्टं प्रज्ञप्तम्, तद्यथा - संशयपृष्टम् १, व्युद्ग्रहपृष्टम् २, अनुयोगि ३, अनुलोमम् ४, तथाज्ञानम् ५ अतथाज्ञानम् ६ ।। ० ६० । टीका - - ' छविहे ' इत्यादि
पृष्टं=प्रश्नः षड्विधं प्रज्ञप्तम् तद्यथा-संशयपृष्टम् - कांस्मविद्विषये संशये सति यः प्रश्न विधीयते स संशयपृष्टमिति । यथा
16 जइ तवसा बोदाणं, संजम भगासवति ते कदं णु देवत्तं जंति जइ ?, सरागसंजमओ गुरुप्पाह १ ॥
--
४७७
मज्जाको व्याप्त कर लेना है, वह अस्थिमज्जानुसारी विष है ६ इस तरहसे विषकी षट् प्रकारता में उसके परिणाममें भी षट् प्रकारता कही गई है || सू० ५९ ॥
उपर्युक्त अर्थो का निर्णय सातिशय आप्तसे प्रश्नपूर्वकही होता है, अतः अब सूत्रकार प्रश्न में षट् प्रकारता कहते हैं'छवि पट्टे पण ते ' इत्यादि सूत्र ६० ॥
टीकार्थ-प्रष्ट प्रश्न छ प्रकारका कहा गया है, जैसे- संशयपृष्ट १ व्युद्ग्रह पृष्ट २ अनुयोगी ३ अनुलोम ४ तथाहार ५ और अतथाज्ञान ३। किसी विषय में संशय होने पर जो प्रश्न किया जाता है, वह संशयपृष्ठ है ।
મજ્જામાં વ્યાપી જાય છે તેને અસ્થિ મજ્જાનુસારી વિષ કહે છે. આ પ્રકારે વિષની છ પ્રકારતાના કથન દ્વારા તેના પરિણામમાં પણ છ પ્રકારતાનુ` કથન थालय छे, म समन्वु ॥ सू. युद्ध ॥
સાતિશય આસને પ્રશ્ન પૂછવાથી જ ઉપયુક્ત અર્થાના નિર્ણય થઈ શકે છે તેથી હવે સૂત્રકાર પ્રશ્નના છ પ્રકારેનુ' નિરૂપણ કરે છે,
"छप े पण ते " इत्यादि
• टीअर्थ - प्रश्नना नीचे प्रभा छ प्रहार ह्या छे - ( १ ) सशयपृष्ट, (२) व्युहूश्रद्ध पृष्ट, (3) अनुयोगी, (४) अनुझेाभ, (4) तथाज्ञान, (६) तथाज्ञान
(૧)કેાઈ પણ વિષયમાં શંકા થવાથી જે પ્રશ્ન પૂછવામાં આવે છે તેને