________________
सुंधा टीका स्था०६ सू० ३६ घरणेन्द्रीनां साम(निकसाहस्रीणां निरूपणम् ३७३ धरणस्य तथा सर्वेषां दाक्षिणात्यानां यावद् घोषस्य । यथा भूतानन्दस्य तथा सर्वेषाम् उत्तरीयाणां यावद् महाघोषस्य || सू० ३५ ॥ टीका -' धरणस्स णं ' इत्यादि - व्याख्या स्पष्ट || सू० ३५ ॥
मूलम् - धरणस्स णं णागकुमारिंदस्स नागकुमाररण्णो छ सामाणियसाहसीओ पण्णत्ताओ । एवं भूयाणंदस्सवि जाव महाघोलस्स ॥ सू० ३६ ॥
छाया - धरणस्य खलु नागकुमारेन्द्रस्य नागकुमारराजस्य पटू सामानिकमाहस्थः प्रज्ञप्ताः एवं भूतानन्दस्यापि यावर महाघोषस्य || सू० ३६ ॥
6
टीका
धरण ' इत्यादि ।
नवरम् - सामानिक साहरत्र्यः - ऋद्धिमत्त्वेन ये इन्द्रसमानतया चरन्ति ते देवाः सामानिकाः । तेपां साहस्थः इति ।। सू० ३६ ॥
-
पट्टरानियों का किया गया है वैसा ही समस्त उत्तर दिशा के अविषतियों का यावत् महाघोष तक का कथन जानना चाहिये || सू० ३५ ॥ "वरणस्स णं णागकुमारिंदस्स" इत्यादि सूत्र ॥ ३६ ॥ टीकार्थ- नागकुमारेन्द्र नागकुमारराज धरणकी सामानिक देवोंकी संख्या ६ हजार कही गई है इसी प्रकार से भूतानन्द के यावत् महाघोष के सामानिक देवों की संख्या ६ हजार कही गई हैं। ऋद्धिवाले होने से जो इन्द्र के जैसे होते हैं वे सामानिक देव हैं ॥ सू० ३६ ॥
इस ऊपर के सूत्र में देवों के सम्बन्धमे कुछ थोड़ा सा कथन किया गया है । अब सूत्रकार भवमत्यय से ही विशिष्ट मतिवाले हुए उन ન્તના ઉત્તર દિશાના સમસ્ત અધિપતિઓની અગમહિષીએના વિષયમાં ભૂતાનન્નુની અગ્રમહિષીએના જેવુ' જ કથન ગ્રહેણુ કરવું. હા સૂ. ૩૫ ૫ <: धरण ण णागकुमारिदरस " त्याहि-
ટીકા-નાગકુમારેન્દ્ર નાગકુમારરાજ ધરણના સામાનિક દેવાની સંખ્યા ૬૦૦૦ ની કહી છે. એ જ પ્રમાણે ભૂતાનન્તથી લઇને મહાઘેપ પર્યન્તના પ્રત્યેક ઈન્દ્રના સામાનિક ધ્રુવે ૬-૬ હજાર કહ્યા છે. સામાનિક ધ્રુવે ઋદ્ધિવાળા होवाने सीधे न्द्रना समान होय हे ॥ सु. ३६ ॥
ઉપરના સૂત્રેામાં દેવેના વિષયમાં ઘેાડુ કથન કરવામાં આવ્યું છે. આ દેવેશ ભાવપ્રત્યયથી જ ( દેવ ભવની પ્રાપ્તિ થવાને કારણે ) વિશિષ્ટ મતિવાળા