________________
सुधा टीका स्था० ६ सु० २८ उन्मादस्थाननिरूपणम्
३५३
अनन्तरमुत्रे श्रमणस्याहरिग्रहणाग्रहणकारणानि अभिहितानि, सम्मति श्रमणादयो ऽनुचितकारिण उन्मत्ता भवन्तीत्युन्मादस्थानान्याह - मूलम् -- छहिं ठाणेहिं आया उम्मायं पाउणेजा, तं जहा -- अरहंताणमवण्णं वयमाणे १, अरहंतपण्णत्तस्स धम्मस्स अवण्णं वयमाणे २, आयरियउवज्झायाणमवणं वयसाणे ३, चाउव्वन्नस्स संघस्स अवण्णं वयमाणे ४ जक्खावेसेण चैव ५, मोहणिज्जस्स चेद कम्मस्त उदयणं ६ ॥ सू० २८ ॥
छाया -- षभिः स्थानैरात्मा उन्मादं प्राप्नुयात्, तद्यथा - अर्हतामवर्णं वदन् १, अज्ञस्य धर्मस्य अवर्णं वदन् २, आचार्योपाध्यायानामण वदन् ३, चातुवर्ण्यस्य संघस्य अवर्णवदन ४, यक्षावेशेन चैत्र ५, मोहनीयस्य चैव कर्मण उदयेन ६ || सू० २८ ॥
टीका' छहिं ठाणेहिं ' इत्यादि --
आत्मा=जीवः षडभिः स्थानैः उन्मादम् = उन्मत्ततां प्राप्नुयात् । तान्येव स्थानान्याह - तद्यथा भई ताम् अवर्णम् = अश्लाघाम् - अस्पृहणीयतां निन्दां वा वदन् = ब्रुवाणः, उन्मादं प्राप्नुयात् १ एवम् - अर्हत्मज्ञस्य - धर्मस्य २, आचार्यो
-
इस प्रकार से इस ऊपर के सूत्र में श्रमणको आहार लेने और न लेने के कारणों को दिखाया अब सूत्रकार जिन कारणों से अनुचित्त कार्य करनेवाले श्रमणजन उन्मत्त ( पागल ) होते हैं उन उन्माद होने के कारणों का कथन करते हैं
"छहिँ ठाणेहिं आया उम्मायं पाउणेज्जा" सूत्र २८ ॥ टीकार्थ-छह कारणों से आत्मा जीव उन्मादको - -उन्मत्तता को प्राप्त करता है वे छह कारण इस प्रकार से हैं - अहन्तों का अवर्णवाद करना १ अर्हन्त भगवन्तों की अश्लाघा -अस्पृहणीयता अथवा निंदा करनेवाला
ઉપરના સૂત્રમાં શ્રમણેાને આહાર ગ્રહણ કરવાના તથા આહારના પરિત્યાગ કરવાના કારણેા બતાવવામા આવ્યાં હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે કયાં કયાં અનુચિત કાર્યાં કરનાર શ્રમણુ ગ્રંથ ઉન્મત્ત ( પાગલ ) मनी लय छे. " छहि ठाणेहि आया उम्मायं पाउणेज्जा " इत्यादि
ટીકા-આત્મા (જીવ) નીચેના છ કારણેાને લીધે ઉન્માદને પ્રાપ્ત કરે છે, (૧) અર્જુન્ત ભગવાનેાને અવણુવાદ કરવાથી એટલે કે તેમની અલાબ્રા
स्था०-४५