________________
खुधाटीका स्था०६ सू०१४ सातालातयो पइविधत्वनिरूपणम् ३२९ नोइन्द्रियसंवरः । पइविधोऽसंवरः प्रज्ञप्तः, तद्यथा-श्रोगेन्द्रियासंवरो यावत्स्पर्शेन्द्रियासंबरो नोइन्द्रियासंवरः ।। सू० १३ ॥
टीका-'छबिहे' इत्यादि--
व्याख्या सुगमा ।। सु० १३ ॥ . संवरे असंवरे च सति सातमसातं च भवति, इति सातासातयोः प्रत्येक पइविधत्वमाह
मूलम् --छबिहे साते पण्णत्ते, तं जहा-सोइंदियसाते नोइंदियसाते । छविहे असाते पण्णत्ते, तं जहा--सोइंदियासाते जाव नोइंदियालाते ॥ सू० १४ ॥ __ छाया-पड्विधम् सात प्रज्ञप्तम् , तद्यथा-श्रोनेन्द्रियसातं यावत् नोइन्द्रियसातम् । पड्विधम् असातं प्रज्ञप्तम् , तद्यथा-श्रोनेन्द्रियासातं यावत् नोइन्द्रियासातम् ॥ सू० १४ ॥
टीका-'छबिहे ' इत्यादि- सात-सुखं, तत् पड विघ-पट्प्रकारकं प्रज्ञस्तं-प्रखपितम् । षड्विधत्वमेवाहतयथा-श्रोगेन्द्रियसातम्-मनोज्ञशब्दश्रवणेन यत् सुखं भवति तत् श्रोगेन्द्रिय
संवर छह प्रकारका कहा गया है, जैसे ओत्रेन्द्रियसंवर यावत् स्पर्शनेन्द्रिय संवर और नो इन्द्रिय (याने मन) संवर । असंवर भी छह प्रकारका कहा गया है, जैसे-श्रोत्रेन्द्रिय असंवर यावत् स्पर्शनेन्द्रियअसंवर और नोइन्द्रिय असंबर इस सूत्रकी व्याख्या सुगम है ।मु.१३॥ - संवर और असंवरके होने पर सात और असात होता है, अतः अय सूत्रकार प्रत्येक सात एवं असातमें षट् प्रकारताका कथन करते हैं
સંવરના ૬ પ્રકાર કહ્યા છે–(૧) શ્રોત્રેન્દ્રિય સંવર, (૨) ચક્ષુરિન્દ્રિય स१२, (७) प्रारीन्द्रिय सर, (४) २सनेन्द्रिय स १२, (५) ३५0 न्द्रय स १२ भने (6) न न्द्रिय स१२ ( भन स.१२)
અસંવરના પણ છ પ્રકાર કહ્યા છે– શ્રોત્રેન્દ્રિય અસંવરથી લઈને નો ઈન્દ્રિય અસંવર પર્યન્તના ઉપક્ત ૬ પ્રકારે અહીં ગ્રહણ કરવા જોઈએ. આ સૂત્રની વ્યાખ્યા સુગમ છે. એ સૂ. ૧૩
सव२ ४२ असव२।। सावमा सात ( साता, सुम) भने અસાત (અસાતા, દુખ) નો સદ્ભાવ રહે છે. તેથી હવે સૂત્રકાર સાત અને અસાતના ૬ પ્રકારનું કથન કરે છે.
स्था-४१