________________
स्थानसूत्रे
૮૪
१ महाकिण्हा २ नीला ३ महानीला ४ महातीरा ५। ३ । जंबूमंदरस्स उत्तरेणं रत्तावई महानई, पंचमहानईओ समप्पेंति, तं जहा - इंदा १ इंदसेणा २ सुसेणा ३ वारिसेणा ४ महाभोया ५| ४ || सू० ३२ ॥
छाया - जम्बूद्वीपे मन्दरस्य पर्वतस्य दक्षिणे गङ्गा महानदी, पञ्च महानद्यः समाप्नुवन्ति तद्यथा-यमुना १, सरयूः २ भादी ३ कोशी ४ मही ५ | |१| जम्बू मन्दरस्य दक्षिणे सिन्धुः महानदी, पञ्च महानयः समाप्नुवन्ति, तद्यथाशत: १, विपाशा २, विस्ता ३, ऐरावती ४, चन्द्रभागा ५। । २ । जम्बू मन्दरस्य उत्तरे रक्ता महानदीः पञ्च महानद्यः समाप्नुवन्ति तद्यथा - कृष्णा १ महाकृष्णा २ नीला ३ महानीला ४ महातीरा ५। । ३ । जम्बू मन्दरस्य उत्तरे रक्ता
तिर्यग्लोक में जम्बूद्वीप आदि भाव जैसे अवस्थित हैं, सूत्रकार अब उनको आश्रित करके सूत्र चतुष्टयका कथन करते हैं
'जंबुद्दीवे दीवे मंदररस पत्रयस्स दाहिणेणं' इत्यादि सूत्र ३२|| जम्बूदीप नामके द्वीपमें लन्दर पर्वतकी दक्षिण दिशामें जो भारतक्षेत्र में गंगा नामकी महानदी है, उसमें पाँच महानदियां मिली हुई है - जैसे-यमुना १ सरयू २ आदी ३ कोशी ४ और मही ५ (१)
जम्बूद्वीप नामके द्वीपमें सन्दर पर्वतकी दक्षिण दिशा में जो सिन्धु महानदी है, उसमें भी पांच महानदियां मिली हुई हैं, जैसे- शतद्रू १ विपाशा २ वितस्ता ३ ऐरावती ४ और चन्द्रभागा ५ ( २ )
जम्बूद्रीप नाम के द्वीप में मन्दर पर्वतकी उत्तर दिशामें रक्ता नामकी તિય Àાકમાં જ બુદ્વીપ આદિ ક્ષેત્રે આવેલાં છે. તેમાં પર્વત, નદીએ વગેરેના સદ્ભાવ છે. આ વિષયને અનુલક્ષીને સૂત્રકાર ૨૪ સૂત્રાનું કથન કરે છે-जंबुद्दींचे दीवे मंदरस्स पत्रत्रयस्स दाहिणेणं " त्याहि
66
જમ્મૂદ્રીપ નામના દ્વીપમાં મન્દર પર્વતની દક્ષિણ દિશામાં જે ભરતક્ષેત્ર આવેલું છે, તે ભરતક્ષેત્રમાં ગંગા નામની મહાનદી વહે છે. તેને પાંચ મહાનદીએ મળે છે. જેમનાં નામ નીચે પ્રમાણે છે--(૧) યમુના, (૨) સરયૂ, (३) शाही, (४) अशी अने (५) भही ॥ १ ॥
જદ્દીપ નામના દ્વીપમાં મન્દર પર્વતની દક્ષિણ દિશામાં જે સિંધુ નામની महानही वड़े छे तेने यंत्र भडानद्वीओ। भणे छे -- (१) शाहू (२) विपाशा (3) वितस्ता, (४) भैरावती भने (५) यन्द्रभागा ॥ २ ।
જ'બૂદ્દીપ નામના દ્વીપમાં મન્દર પતની ઉત્તર દિશામાં જે રસ્તા