________________
२७८
स्थाtrres
यस्य सतिः सादिता भवति स एव भावयतिक्रमणं विधत्ते इति हेतोः सूत्रं वाचनीयं शिक्षणीयं च भवतीति सूत्रस्य पञ्चवाचनास्थानानि पञ्च शिक्षा स्थानानि चाह -
मूलम् - पंच िठाणेहिं सुतं वाएजा, तं जहा -संगहट्टयाए १, उवरगहणट्टयाए २, णिज्जरणट्टयाए ३, सुत्ने वा मे पज्जव जाए भवित ४, सुत्तस्स वा अवोच्छित्तिणयट्ट्याए || पंचहिं ठाणेहिं सुतं लिक्खिना, तं जहा - णाणट्टयाए १, दंसणट्टयाए २, चरितट्टयाए ३, वुग्गहविमोयणट्टयाए ४, अहत्थे वा भावे जाणिस्सामित्तिक ४ सू० ३० ॥
छाया-पञ्चभिःस्थानैः सूत्रं वाचयेत्, तथथा - संग्रहार्थतायै, १ उपग्रहणार्थताये, २ निर्जरणार्थ वायै, ३ सूत्रं वा मे पर्यवयात भविष्यति, ४ सूत्रस्य वा अव्युच्छित्तिनयार्थतायै ५। पञ्चभिः स्थानैः सूत्रं शिक्षेत तद्यथा - ज्ञानार्थतायै दर्शनार्थतायै, चारित्रार्थतायै व्यग्रहविमोचनार्थतायै यथास्थान वा भावान् ज्ञास्यामीति कृत्वा ॥ सू० ३० ॥
"
टीका - पंचहि ठाणेहिं सुतं ' इत्यादि --
पञ्चभिःस्थः वावयेत् पाठयेत्, तान्येव पञ्चस्थानानि प्राहतद्यथा-संग्रहार्थतायै - संग्रहणं संग्रह: - शिष्यकर्तृकं श्रुतोपादानं, तदेव अर्थः = प्रयोजनं यस्य स तथा, तस्यभावस्तत्ता, तस्यै - ' शिष्याः श्रुतानि संगृहीयु - रिति
Heater प्रतिक्रमण १ असंयम प्रतिक्रमण २ कषाय प्रतिक्रमण ३ और अप्रशस्तयोग प्रतिक्रमण ४ ॥ ० २९ ॥ टीकार्थ - जिसकी प्रति सूत्रभावित होती है, वही भावप्रतिक्रमण करता है, इस कारण से सूत्र वाचने योग्य होता है, और सिखने योग्य होता है, इसी अभिप्राय से अब सुन्नकार पांच बाचना स्थानोंको कथन करते हैं। (२) असयम प्रतिभाणु, (3) उषाय प्रतिभयु अने (४) अप्रशस्त योग પ્રતિક્રમણુ, ।। સૂ ૨૯ ॥
ટીકા-જેની મતિ સૂત્રભાવિત હાય છે, એ જ ભાવપ્રતિક્રમણ કરે છે. આ કારણે સૂત્ર વાંચવા તથા શીખવા ચાગ્ય તથા શિખવા ચાગ્ય ગણાય છે. તેથી જ હવે સૂત્રકાર પાંચ વાચના સ્થાનેાનું અને પાંચ શિક્ષા સ્થાનાનુ' કથત