________________
सुधाटीका स्था०५ उ०३ तू०२९ प्रतिक्रमणहरूपनिरूपणम्
२७५ कृतमत्याख्यानस्य कदाचिदतियारसभावनाऽपि भवति, ततश्च तत्र प्रतिक्रमणं क्रियते इति प्रतिक्रमणस्य पञ्चविधलमाह -
मूलम्-पंचविहे पडिकाणे पण्णते, लं जहा-आसवदारपडिक्कमणे १, मिच्छतपडिकसणे २ कसायपडिकामणे ३ जोगपडिक्कमणे ४ भावपडिकमणे ४ ॥ सू० २९ ॥ ___ छाया-पञ्चविध प्रतिक्रमणं प्रज्ञप्तम् , तपथा-आस्रवद्वारप्रतिक्रमणं १ मिथ्यात्वप्रतिक्रमणं २ कपायप्रतिक्रमणं ३ योगपतिक्रमण ४ भावप्रतिक्रमणम् ५ ॥ ॥ मू० २९ ॥
टीका-पंचविहे पडिकमणे' इत्यादि
प्रतिक्रमण-प्रति-प्रतीपं क्रमणम्-शुभयोगेभ्योऽशुभयोगान् प्रतिपन्नस्य आत्मनः पुनः शुभयोगेषु गमनम् । तदुक्तम्'" स्वस्थानाद यत् परस्थानं, प्रमादस्य वाद् गतः ।
तत्रैव क्रपणं भूयः, प्रतिक्रमणमुच्यते ॥ १ ॥ जिसने प्रत्याख्यान किया है, ऐले पुरुषको कदाचित अतिचारीक होनेकी संभावना भी हो सकती है, अतः उसके होने पर प्रतिक्रमण किया जाता है, इसलिये अब सूत्रकार प्रतिक्रमणकी पंचविधताका वर्णन करते हैं-'पंचविहे पडिक्कमणे पण्णत्ते" इत्यादि सून्न २९ ॥
प्रतिक्रमण पांच प्रकारका कहा गया है, जैसे-आखबहार प्रतिक्रमण १ मिथ्यात्व प्रतिकमण २ कपाय प्रतिक्रमण ३ योग प्रतिक्रमण ४ और भाव प्रतिक्रमण ५ शुभ योगोंसे अशुभ योगों में पहुँची हुई आल्लाका पुनः शुभ योगों में आना इसका नाम प्रतिक्रमण है । कहा भी है
પ્રત્યાખ્યાન કરનાર પુરુષને કયારેક અતિચાર લાગવાને સંભવ રહે છે. તે અતિચારેની શુદ્ધિ માટે પ્રતિકમણ કરવામાં આવે છે. તેથી હવે સૂત્રકાર પ્રતિક્રમણના પાચ પ્રકાશનું કથન કરે છે.
"पंचविहे पडिकमणे पण्णत्ते" त्याह--
પ્રતિક્રમણના નીચે પ્રમાણે પાંચ પ્રકાર કહ્યા છે--(૧) આસ્રવાર પ્રતિभy, (२) मिथ्यात्व प्रतिम, (3) ४५ य प्रतिभY, (४) यो प्रतिभा मन (५) ला५ प्रतिभ.
શુભ ગેમાથી અશુભ ગેમાં પહેલા આત્માનું ફરીથી શુભ योगमा भाव तेनु नाम प्रति म छे. ४ ५५ छे " स्वस्थानात् यत्