________________
सुधाटीका स्था०५ उ०३ सू०६ निग्रन्थोपधिधिशेष निरूपणम्
पट्टसुवणे मलए, अंनुय चीणं य विगलिंदी | नोट्टयमयलोमे, कुतवे सिट्टियपंचिंदी || २ || अशी वंमीमाइय, भंगियं सायं तु सणको | पोतं कप्पासमयं, तिरीडरुक्खा तिरीडपट्टो || ३ ॥ छाया -- जङ्गमजातं जाङ्गमिकं तत् पुनर्विकलेन्द्रियं च पञ्चेन्द्रियम् । एकैकमपि च इतो भवति विभागेन पञ्चविधम् ॥ १ ॥ पट्टः सुवर्ण मलयम् अशुकं चीनांशुकं च विकलेन्द्रियम् । और्णम् औट्रिकं मृगलमकुतुपं किट्टिनं पञ्चेन्द्रियम् ॥ २ ॥ अतसी वंश्यादिजं भाङ्गिकं शाकं तु शणवल्कः । पोतं कार्पासमयं तिरीदृक्षात् तिरीपट्टः || ३
अयमर्थः - जङ्गमाज्जातं व जागमिकं भवति । तत्पुनः विकलेन्द्रियजन्यत्वाद विकलेन्द्रियं पञ्चेन्द्रियजन्यत्वाच्च पञ्चेन्द्रियं भवति । इतः अत्र भेदद्वयमध्ये एकमपि विभागेन - विकलेन्द्रियाणां पञ्चेन्द्रियाणां च जीवानां भेदेन अनेकविधं भवति ॥ १ ॥ पट्ट्वचं प्रसिद्धम् सुवर्ण = सुवर्णवर्णसूत्रनिर्मितं कृमिज
२०७
। कहा भी है- " जंगमजायं जंगियं " इत्यादि ।
जो वस्त्र जङ्गमसे उत्पन्न होता है, वह जागमिक है, यह वन विक छेन्द्रियों के रोम से जन्य होनेसे विकलेन्द्रिय होता है, और पञ्चेन्द्रिय के रोमसे जन्य होने से पञ्चेन्द्रिय होता है, इस तरह इन दो भेदों के बीच में एक वस्त्र भी विकलेन्द्रिय और पञ्चेन्द्रिय जीवोंके भेदसे अनेक प्रकारका होता है ? पदत्र ? सुवर्णवा २ मलयवस्त्र३ अंशुक बारीक बल्ल ४ और atriशुक के भेद वस्त्र पांच प्रकारका होता है, यह पांच प्रकारका वस्त्र विकलेन्द्रिय जीवोंके रोमसे उत्पन्न होता है, इनमें पट्टवत्र प्रसिद्ध है । अच्छे वर्णवाले सूत्र से जो वस्त्र निर्मित होता है, वह सुवर्णवस्त्र है, यह
धु पशु छे " जंगमजायं जंगिय " त्याहि
જે વજ્ર જગમ જીવેાના વાળમાંથી ઉત્પન્ન થાય છે તેને જાંગમિક કહે છે તે વસ્તુ વિકલેન્દ્રિચેના શમમાંથી ઉત્પન્ન થતું હાવાથી વિલેન્દ્રિય જન્ય પણ હાય છે અને ચેન્દ્રિયાના રામમાથી ઉત્પન્ન થતું હાવાથી પચેન્દ્રિયજન્ય પણ હોય છે. વિકસેન્દ્રિયજન્ય વસ્ત્ર પશુ પાંચ પ્રકારનું હાય છે—(૧) પટ્ટવસ્ત્ર (२) सुष, (3) भाय वस, (४) अंशुवर ( 4 ) ने श्रीनां वा पांये પ્રકારના વસ વિકલેન્દ્રિય જીવાના રેશમમાંથી બને છે પટ્ટ વસ્ત્ર જાણીતું ડૅાવાથી અહીં તેનું વણુ ન કર્યું' નથી, સુંદર વઘુ વાળા તતુમાંથી જે વસ અને છે, તેને સુવણુ