________________
सुधाटीका स्था ५ उ०३ सू० ५ विशेषतो सचेतनस्य निरूपणम् १९३ कुशीलः ४, यथा मूक्ष्मकुशीलो ५ नाम पञ्चमः। निर्गन्धः पञ्चविधः प्रज्ञप्तः, तद्यथा-प्रथमसमयनिग्रन्थः, १ अप्रथमसमयनिर्ग्रन्थः, २ चरमसमयनिग्रन्थः, ३ अचरमसमयनिम्रन्थः, ४ यथासूक्ष्म निर्ग्रन्थः, ५। स्नातः पञ्चविधः प्रज्ञप्तः-तद्यथा-अच्छविः १, अशबलः, २ अकर्मा शः, ३ संसृद्धज्ञानदर्शनधरः ४ अर्हन् जिनः केवली, ४ अपरिस्रावी ५ ॥ ५॥
टीका-पंच निग्गंथा ' इत्यादि
निर्ग्रन्थाः-श्रमणाः, ते पञ्चविधाः प्रज्ञताः । पञ्चविधत्वमेवाह-तद्यथा-पु. लाकः-तन्दुलकणरहित पलखिरूप निस्सारं धान्यं पुलाक इत्युच्यते, तत्सदृश. चारित्रयुक्तः साधुरपि पुलाक इत्युच्यते ।
अयं भावः-तपः-श्रुतसमुत्पन्नायाः संघादि प्रयोजने सति ससैन्यस्य __पहिले पञ्चेन्द्रिय सामान्य रूपसे कहे गये हैं। अब पञ्चन्द्रियों में विशेषरूप जो निर्ग्रन्थ हैं उन्हें अथवा सचेतन अचेतन जो वायु कही गई है सो उसकी यथार्थ रूपसे रक्षा करनेवाले जो निर्ग्रन्थ हैं उन्हें अब सूत्रकार प्रकट करते हैं--" पंच निग्गंथा पण्णत्ता" इत्यादि ।
टीकाथ-निर्ग्रन्थ पांच प्रकार के कहे गयेहैं, वे ये हैं --पुलाक १ वकृश२ कुशील ३ निर्ग्रन्थ ४ और स्नात ५ । तन्दुलकणों से रहित पलञ्जिरूप जो पोचा निस्सार धान्य होता है उसे पुलाक कहा जाता है, इसके जैसे चारित्र से युक्त जो साधु होता है वह भी पुलाक कहलाता है । तात्पर्य यह है कि तप और श्रुत को आराधना से उत्पन्न हुई-तथा संघादिके प्रयोजन होने पर ससैन्य चक्रवर्ती आदिके विनाश करने में समर्थ
પહેલાં પચેન્દ્રિયનુ સામાન્ય રૂપે કથન કરવામાં આવ્યું હવે પંચેન્દ્રિય વિશેષરૂપ જે નિગ્રંથો છે તેમનું સૂત્રકાર નિરૂપણ કરે છે. તે નિ જ સચેતન અચેતન જે વાયુ કહ્યા છે, તેનું યથાર્થ રૂપે રક્ષણ કરે છે. આ પ્રકારના સંબધને અનુલક્ષીને વાયુકાયિકેના પ્રકારોનું નિરૂપણ કરીને હવે सूत्र॥२ नि यानु नि३५५ ४२ छ “ पंच निग्गथा पण्णत्ता " त्या
टी-निय याना नाय प्रमाणे पाय १२ ४ा छ-(१) पुसा, (२) मधुश, (3) ३२३, (४) निथ मने (५) २नात
ચોખાના કથિી રહિત જે પરાળ હોય છે તેને પુલાક કહે છે. તેના જેવા ચારિત્રથી યુક્ત જે સાધુ હે ય છે તેને પણ પુલાક કહેવાય છે એટલે કે તપ અને કૃતની આરાધનાથી ઉત્પન્ન થયેલી અને સંઘાદિના રક્ષણનું પ્રયજન ઉદ્ભવે ત્યારે સૈન્યયુક્ત ચકવર્તી આદિનો વિનાશ કરવાને સમર્થ
स्था-२५