________________
सुधा टीका स्था०५३०२ सू०२४ मनुष्यक्षेत्रस्यपदार्थविशेषनिह्मपणम् १२१ " जन्न मन्दरस्य पौरस्त्ये सीताया महानद्या दक्षिणे पञ्च वक्षस्कारपर्वताः, प्राप्ताः, तद्यथा-त्रिकूटः १, वैश्रमणकूटः, २ अञ्जनः, ३ मायाञ्जन', ४ सौमनसः ५ ॥२॥ जम्बूमन्दरस्य पाश्चात्ये सीतोदाया महानथा दक्षिणे पञ्च वक्षस्कार पर्वताः प्रज्ञप्ताः तद्यथा विद्युत्मभः १, अलावती, २ पमावती ३, आशीविषः ४, मुखावहः ५ ॥३॥ जम्बू मन्दनस्य पाश्चात्ये सीतोदाया महानया उत्तरे पञ्च वक्षस्कारपर्वताः, प्राप्ताः, तद्यथा- चन्द्रपदतः, १ सूरपर्वत , २ नागपर्वतः, ३ देवपर्वतः, ४ गन्धमादनः ५ ॥४॥
जंबुद्दीचे दीवे अंदरसूल इत्यादि मु० २४ ॥ सूत्रार्थ-जंबूद्वीप नामके इस द्वीपमें लन्दर (मेरु) पर्वतकी पूर्वदिशामें सीता महानदीकी उत्तर दिशामें पांच वक्षस्कार पर्वत कहे गये हैं उनके नाम इस प्रकारसे हैं-माल्यवान् १ चित्रकूट २ पाकट ३ नलिनकूट४ और एकशैल५ । जम्बूद्वीपस्थ मन्दर (मेह) पर्वतकी पूर्व दिशामें सीता महानदीकी दक्षिण दिशामें पांच वक्षस्कार पर्वत कहे गये हैं-उनके नाम इस प्रकारसे हैं-त्रिकूट १ वैश्रमण कूट २ अञ्जन ३ मायाञ्जन ४ और सौमनस५
जम्बूद्वीपस्थ महामन्दर पर्वतकी पश्चिम दिशामें सीतोदा महानदीकी दक्षिण दिशामें पांच वक्षस्कार पर्वत कहे गये हैं-उनके नाम इस प्रकारसे हैं-विद्युत्प्रभ १ अङ्गावती २ पद्मावती ३ आशीविप ४ और सुखावह ५ जम्बूद्वीपस्थ मन्दर पर्वतकी पश्चिम दिशा में लीतोदा महानदीकी उत्तर दिशामें पांच वक्षस्कार पर्वत कहे गये हैं। जैसे-चन्द्रपर्वत १ सूर पर्वत २ नाग पर्वत ३ देवपर्वत ४ और गन्धमादन पर्वत ५
"जंबुद्दीवे दीवे मंदरस्स पव्वयस्स" त्याह
સૂત્રાર્થ– જંબુદ્વિપ નામના આ દ્વીપમાં મન્દર પર્વતની પૂર્વ દિશામાં વહેતી સીતા મહાનદીની ઉત્તર દિશામાં પાંચ વક્ષસ્કાર પર્વતે આવેલા છે. તેમનાં नाम मा प्रमाणे छ–(१) माझ्यवान्, (२) यि , (3) ५८, (४) નલિનકૂટ અને (૫) એકલ
જબૂદ્વીપમાં આવેલા મન્દર પર્વતની પૂર્વ દિશામાં વહેતી સીતા મહાનદીની દક્ષિણ દિશામાં પાંચ વક્ષસ્કાર પર્વતે આવે વા છે તેમનાં નામ આ પ્રમાણે ४-(१) त्रिकूट, (२) वैश्रमस्ट, (3) मगन, (४) मायान मन (५) सौमनस
જંબુદ્વીપના મન્દર પર્વતની પશ્ચિમ દિશામાં આવેલી સીદા મહાનદીની દક્ષિણ દિશામાં પંચ વક્ષસ્કાર પર્વતે આવેલા છે તેમનાં નામ આ प्रभारी छ-(१) विधुत्प्रस, (२) २५४वती, (3) पावती, (४) माशीविष भने (५) सुमावड.
स्था०-१६