________________
सुधा टीका स्था०५ उ०२ सू०२४ मनुष्यक्षेत्रस्य पदार्थविशेषनिरूपणम् १११ न्नारोप्यते इति सा ' हाडहडा' इत्युच्यते । कृतापराधस्य सद्य एव यत्प्रायश्चित्तारोपणा सा ' हाडहडे 'ति भावः ॥० २३॥
संयतासंयतसम्बन्धितया सूत्राणि मागभिहितानि, तत्र संयतासंयतगत. वस्तुविशेषाः मोक्ताः, तेषां व्यतिकरस्तु मनुष्यक्षेत्र एव भवतीति मनुष्यक्षेत्रस्थान पदार्थविशेषानाह
मूलम्-जंबुद्दीवे दीवे मंदरस्स पचयस्स पुरथिमेणं सीयाए महानईए उत्तरेणं पंच वक्खारपव्वया पण्णत्ता, तं जहामालवंते, १ चित्तकूडे २ पम्हकूडे ३ णलिणकूडे ४ एगसेले ५॥१॥ जंबू मंदरस्स पुरथिमेणं सीयाए महानईए दाहिणेणं पंच वक्खारपव्वया पण्णत्ता, तं जहा-तिकूडे १ वेसमणकूडे २ अंजणे ३ मायंजणे ४ सोमणसे ५ ॥२॥ जंबू मंदरस्ल पञ्चत्थिमेणं सीओदाए महाणईए दाहिजेणं पंच वक्खारपचया पण्णता, तं जहा-विज्जुप्पो १ अंकावई २ पम्हावई ३ आसीविसे ४ सुहावहे ५ ॥३॥ जंबूमंदरस्स पञ्चत्थिमेणं सीओदाए महाणईए उत्तरेणं पंच वक्खारपवया पण्णत्ता, तं जहा-चंदपव्वए १ सूरपव्वए २ णागपव्वए ३ देवपव्वए ४ गंधमायणे ५॥४॥ जंबूमंदरदाहिणेणं देवकुराए कुराए पंच महदहा पण्णत्ता, तं जहा-निसहदहे १ देवकुरुदहे २ सूरदहे ३ सुल: आरोपित किया जाता है, इसलिये यह " हाडहडा" कही गई है, तात्पर्य यह है, कि जिसने जो अपराध किया है, उस अपराधकी उसो समय जो प्रायश्चित्तकी आरोपणा है, वह हाडहडाआरोपणा है सू. २३॥
હાડહડા” કહી છે. એટલે કે જેણે જે અપરાધ કર્યો હોય તે અપરાધના પ્રાયશ્ચિત્તની એ જ સમયે જે આપણા કરવામાં આવે છે તેને "5881 भारोप! " डी. छ. ॥ सू, २३ ।।