________________
नागसूत्र __ छाया-पञ्च प्रतिसंलीनाः प्रज्ञप्ताः, तथथा-श्रोत्रेन्द्रियप्रतिसंलीनो यावत् स्पर्शेन्द्रियपतिसंलीनः । पञ्च अप्रतिसलीनाः प्रज्ञप्ताः, तद्यथा-श्रोत्रेन्द्रियाप्रति संलीनो यावत् स्पर्शेन्द्रियाप्रतिसंलीनाः । पञ्चविधः संवरः, प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रिय संवरो यावत् स्पर्शेन्द्रियसंघरः । पञ्चविधोऽसंवरः प्रज्ञप्तः, तद्यथा-श्रोत्रेन्द्रिया संवरो यावत् स्पर्शेन्द्रियासंवरः ॥मू० १७ ॥
टीका-पंच पडिसंलीणा' इत्यादि- प्रतिसंलीना: कूर्मवदिन्द्रियगोपना श्रोत्रेन्द्रियप्रतिसंलीनादिभेदैः पञ्च संख्यकाः। अप्रतिसंलीना अपि श्रोत्रेन्द्रियापतिसंलीनादिभेदैः पञ्च - संख्यका वोध्याः । संवरस्तु श्रोत्रेन्द्रियसंवरादिभेदैः पञ्चविधः । असंवरोऽपि श्रोत्रेन्द्रिया संवरादिभेदैः पञ्चविधो वोध्यः । अत्र श्रोत्रेन्द्रियादिरूपेण यः क्रमो निर्दिष्टः स तत्तदिन्द्रियस्य क्षयोपशमवाहुल्यकृतो वोध्यः। प्रतिसंलीनाप्रतिसलीनत्वेन च धर्मी पुरुष उक्तः । संवरासंवरत्वेन तु धर्म एवेति ॥ सू० १७॥ .. अब सूत्रकार संयतासंयत संबद्ध ही" पंच पडिसलीणा" यहांसे लेकर आरोपणा पर्यन्नके सात सूत्रों द्वारा कथन करते हैं
पंच पडिसलीणा पण्णत्ता इत्यादि सूत्र-१७॥ टीकार्थ-कूर्मकी तरह इन्द्रियोंका गोपन करनेवाले श्रोत्रेन्द्रिय प्रति संलीना. दिके भेदसे पांच कहे गये हैं, तथा अप्रतिसंलीन भी श्रोत्रेन्द्रिय अप्रतिसंलीन आदिके भेदसे पांच कहे गये हैं संवर भी श्रोत्रेन्द्रिय संवर आदिके भेदसे पाँच प्रकारका कहा गया है, तथा असंवर भी श्रोत्रेन्द्रिय असंवर आदिके भेदसे पांच प्रकारका कहा गया है, यहां जो श्रोत्रेन्द्रिचादि रूपसे क्रम कहा गया है, वह उन २ इन्द्रियोंके क्षयोपशमकी
व सूत्र२ सयतासयत विषय “पच पडिसंलीणा" थी धन 'आरोपणा' यन्तन सात सूत्रानु जयन ४३ छ..
"पंच पडिसलीणा पण्णता" त्याहટીકાઈ-કાચબાની જેમ ઈન્દ્રિયનું ગોપન કરનારા શ્રોત્રેન્દ્રિય પ્રતિસંલીન આદિના. ભેદથી પાંચ પ્રકારના કહ્યા છે. અપ્રતિ સંલીનના પણું શ્રોત્રેન્દ્રિય અપ્રતિસલીન આદિ પાંચ ભેદ કહ્યા છે. સંવરના પણ શ્રોત્રેન્દ્રિય સંવર આદિ પાંચ ભેદ કહ્યા છે. અસંવર પણ શ્રોત્રેન્દ્રિય સંવર આદિના ભેદથી પાંચ પ્રકારને કહ્યો છે. અહીં જે શ્રોત્રેન્દ્રિય આદિ રૂપે ક્રમ કહેવામાં આવે કે તે ક્રમ તે તે ઇન્દ્રિયના ક્ષપશમની બહુલતાને અનુલક્ષીને કહ્યો છે.