SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ स्थामा । अणिमिस देवसहावा, निच्चेद्वाऽणुतरा उ कयकिच्चा । कालणुभावा तित्थुन्नपि अन्नत्य कुव्वंति ॥२॥" छाया-अत्रं प्रसिद्धि महिनीय सातवेदनीय कदयात् । काममसक्तिः, विरतिः कदियत एव न तेपाम् ॥१॥ अनिमेपा देवस्वभावाः निश्वष्टा अनुत्तरास्तु कृतकृत्याः । कालानुभावात् तीर्थोन्नति मपि अन्यत्र कुर्वन्ति ॥२॥ इति । इति पञ्चमं स्थानम् ५। एभिः पञ्चभिः स्थानी वा दुर्लभवोधिका भवन्तीति वोध्यम् । अथ सुलभवोधितामाह-'पंचहि ठाणेहिं ' इत्यादि । पञ्चभिः स्थानः जीवाः सुलभबोधिकतासम्पादकं कर्म प्रकुर्वन्ति । कानि तानि स्थानानि ? इत्याह-तद्यथा-अर्हतां वर्णम् स्तुति वदन्-कुर्वन् जीवः सुलभवोधिकता सम्पा. दकं कर्म प्रकरोति । अहंतां वर्णवादो यथाकर्मका उदय रहता है, अत: उनमें विरति नहीं होती है, देव स्वभावत: अनिमिष होते हैं, तथा अनुत्तरवासी जो देव हैं वे कृतकृत्य होनेसे निश्चष्ट होते हैं । देव कालके प्रभावसे अन्यत्र तीर्थ को उन्नत भी करते हैं, इस प्रकारका यह पांचवां कारण है, इन पूर्वक्ति पांच कारणोंसे जीव दुर्लभ बोधिवाले होते हैं । अब सुलभ बोधिवाले जीव कैसे होते हैं-इस बात को सूत्रकार प्रकट करते हैं पंचहिं ठाणेहिं" इत्यादि । जीव पांच कारणों से सुलभ योघितांके सम्पादक कर्मका बन्ध करते हैं वे पांच कारण इस प्रकारसे हैंअर्हन्तोंकी स्तुति करना १ क्योंकि अर्हन्तोंकी स्तुति करनेवाला जीव દેને ચારિત્ર મેહનીય કર્મને ઉઠય રહે છે, તેથી તેમનામાં વિરતિનો અભાવ રહે છે. દેવો સ્વાભાવિક રીતે જ અનિમિષ હોય છે, તથા અનુત્તર વિમાનનિવાસી જે દેવો છે, તેઓ કૃતકૃત્ય હોવાથી નિગ્રેષ્ટ (ચેષ્ટા રહિત) હોય છે. દેવ કાલના પ્રભાવથી અન્યત્ર તીર્થની ઉન્નતિ પણ કરે છે. આ પ્રકારનું આ પાંચમું કારણ છે આ પાંચ કારણેથી જીવ દુર્લભ બાધિવાળો બને છે. હવે સૂત્રકાર એ વાત પ્રકટ કરે છે કે જીવ સુલભ બધિવાળે કેવી शत मन छ. “पचहि ठाणेहिं" त्या જીવ નીચેના પાંચ કારણોને લીધે સુલભ બધિતીના ઉત્પાદક કર્મને અન્ય કરે છે–-(૧) અ ને વર્ણવાદ કરવાથી એટલે કે તેમની સ્તુતિ
SR No.009310
Book TitleSthanang Sutram Part 04
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages773
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size43 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy