SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ लुंघा टोका स्था०४ उ०३ सू० १९ चतुष्प्रकारकपुरुषजात निरूपणम् णो धम्मं १, धम्मं णाममेगे जहइ णो रूवं २, एगे रूवंपि जहइ धम्मंपि जहइ ३, एगे जो रूवं जहइ णो धम्मं ४ | चचारि पुरिसजाया पण्णत्ता, तं जहा -धम्मं णाममेगे जहइ णो गणसंठिइं० ४, चत्तारि पुरिसजाया पण्णत्ता, तं जहा -पियधम्मे णाममेगे णो मे १, दढम्मे णास मेगे जो पियधम् २, एगे पियधमेव धम्मेचि ३, एगे णोपियधम्मे णो दृढधम्मे ४ सू०१९ ॥ छाया -- चत्वारि पुरुषजातानि प्रज्ञतानि तद्यथा- आत्मवैयावृत्त्यकरो नामैको नो रवैयात्यकरः ४ | चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा - अर्थकरो नामैको नो मानकरः १, मानकरो नामैको नो अर्थकरः २, एकोऽर्थकरोऽपि मानकरोऽपि ३, एको नो अर्थकरो नो मानकरः ४| " बलारि पुरुष नावानि प्रज्ञप्तानि तद्यथा-गणार्थ करो नामैको नो मानकरः ० ४ ॥ चत्वारि पुरुषजातानि ज्ञतानि तद्यथा गणसङ्ग्रहकरो नामैको नो मानकरः ४ । चारि पुरुषावानि मज्ञतानि, तद्यथा गणशोभा करो नामैको नो मानकरः ४ | चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा गगशोधिकरो नामैको नो मानकरः ४ । चत्वारि पुरुषजातानि प्रज्ञप्तानि तद्यथा रूपं नामैको जहाति नो धर्मं १, धर्मं नामैको जहाति नो रूपम् २, एको रूपमपि जहाति धर्ममपि जहाति ३, एको नो रूपं जहाति नो धर्मम् ४ | १, 9 चत्वारि पुरुषजातानि प्रज्ञप्तानि तथा प्रियवर्मा नामैको नो धर्मा नामैकोनो धर्मा २, एकः पियधर्माऽपि धर्मापि ३, एको नो मिर्मा नो दृढधर्मा ४ | ० १९ ॥ टीका - - " चत्तारि पुरिसजाया" इत्यादि - पुरुषजातानि चत्वारि प्रज्ञप्तानि तद्यथा - एकः - कश्चित् पुरुषः आत्मवैयावृत्यकरः - आत्मनः - स्वस्य वैयावृत्य - भक्त पुनश्च - " चत्तारि पुरिसजाया पण्णत्ता १९ टीकार्थ- पुरुष चार प्रकार के कहे गये हैं, जैसे कोई एक पुरुष ऐसा होता है जो आम वैयावृत्यकर होता है, भक्तपानसे स्वयं कीही सहायता " चत्तारि पुरिसजाया पण्णत्ता " त्याहि- ટીકા-પુરુષના નાચે પ્રમાણે ચાર પ્રકાર પણ કહ્યા છે-(૧) કાઇ એક પુરુષ એવા હાય છે કે જે આત્મવૈયાવૃત્યકર હાય છે. એટલે કે ભક્તપાન આદિ - "
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy