________________
५७८
स्थानामसूत्रे छाया-चमरस्य खलु असुरेन्द्रस्य असुरराजस्य पञ्च सोग्रामिका अनीकाः पञ्च सांग्रामिकाऽनीकाधिपतयः प्रज्ञप्ताः, तद्यथा-पादातानीका, पागनीकः, कुञ्जरानीरुः, महिपानीका स्थानीकः । हुमः पादातानीकाधिपतिः सौदामी अश्वराजः पीठानीकाधिपतिः, कुन्युहस्तिराजः कुञ्जरानीकाधिपतिः, लोहिताक्षो महिपा नीकाधिपतिः, किन्नरो स्थानीकाधिपतिः यलेः खलु वैरोचनेन्द्रस्य वैरोचनराजस्य पञ्च सांग्रामिका अनीशाः पञ्च सांग्रामिका नीकाधिपतयः प्रज्ञप्ताः, तद्यथा-पादातानीको याबद्रधानीकः । महाद्रुमः पाहातानीकाधिपतिः, महालौदामः अश्वराजः
अब बन्नकार चनरेन्द्र आदिकों के सांघालिके अनीकों एवं अनीकाधिपतियों की प्ररूपणा करते हैं-- __'चनरल अरिदल असुरकुमाररगो' इत्यादि
सूनार्थ-असुरकुमार इन्द्र एवं अनुरकुमार राज चमरकी पांच सांया निक अनीक सेनाएँ और पांचही उनके अधिपति सेनापति कहे गये हैं, जैसे-पादातानीक १ पीठानीक २ कुञ्जरानीक ३ महिषानीक ४ और रथानीक ५।
पाहातानीकका अधिपति द्रुम है, अश्वराज सौदामी पीठानीकका अधिपति है, हरितराज कुन्यु कुञ्जरानीकका अधिपति है, महिषानीकका अधिपलि लोहिताक्ष है, रानीकका अधिपति किन्नर है, वैरोचनेन्द्र वैरोचनराज बलि इन्द्र के पांच सांप्रामिक अनीकहैं, और पांचही सांग्रामिक अनीकाधिपति है, जैले-पादातानीक यावत् रथानीक पादा
હવે સૂત્રકાર ચમરેન્દ્ર આદિના સાંઝામિક અનીક (સેનાઓ) ની અને અનાકાધિપતિઓની પ્રરૂપણ કરે છે.
सूत्रा-" चमस्स णं असुरिदस्त अरकुमाररणो" याह
અસુરકુમારના ઈન્દ્ર અસુરકુમારરાય ચમરની પાંચ સાંઝામિક સેનાઓ છે અને તેમના અધિપતિ (સેનાપતિ) પણ પાંચ કહ્યા છે. પાંચ અનકે (सेनासा) नीचे प्रमाणे छे--(१) पाहातानी, (२) चीनी:, (3) २१नी, (४) महीपानी मने (५) २थानि.
पाहाताली (पाम सेना) ना अधिपति द्रुम छ. पानी (38) નો અધિપતિ હસ્તિરાજ કુળ્યું છે. મહીષાનીક (પાડાઓ પર સવાર થનારું સૈન્ય) ને અધિપતિ લેહિતાક્ષ છે, અને રથાનિકને અધિપતિ કિન્નર છે.
વૈચિનેન્દ્ર વૈરચનરાય બલિની પણ ચમરની સેનાઓ જેવી જ પાંચ સેનાએ છે, અને તે સાંઝામિક સેનાના પાંચ અધિપતિ છે. તેની પાયદળ