SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ ५३८ - खत्र-सत्यं १ संयमः २ तपः ३ त्यागो ४ ब्रह्मचर्यवासः ५, इति पञ्च स्थानानि। तत्र-सत्यं-यथार्थमापणम्, तच्चतुर्विधमुक्तम् । तथाहि" अविसंवादनयोगः १, भाय २ मनोवाग ३ जिलता ४ चैत्र । सत्यं चतुर्विधं तप जिनबरमतेऽस्ति नान्यत्र ।।१॥” इति । अविसंवादनयोगः अङ्गीतपरिपालनम्, कायमनोवागजिह्मता कायमनोवचसामकुटिलता चेति चतुर्विधं सत्यं विज्ञेयमिति भावः । तथा-संयमःसंयमनं संयमः-पृथिव्यादिरक्षण लक्षणः, स च सप्तदशविधः । तदुक्तम् -- " पुढविदगअगणिमारुययणप्फइविति चउपचिदिअंजीवे । पेहोपेहपमज्जण परिसृष्ण मणोवईकाए ॥१॥ . छाया-पृथ्वीदकाग्निमारुतवनस्पति द्वित्रिचतुःपञ्चेन्द्रिया जीवेषु । प्रेक्षोत्प्रेक्षप्रमार्जन परिष्ठापनमनोवाक्कायेषु ।।१॥ प्रकारले सत्य १ संघमर तप३ त्याग और ब्रह्मचर्यवाम ये पांच स्थान भी श्रमण भगवान महावीर द्वारा यावत् अभ्यनुज्ञान हुए हैं। यहां समस्त सत्रों में ग्रावत्पदसे " वर्णिनानि, कीर्तितानि, उक्तानि, प्रशं. सितानि " इन चार पदोंका संग्रह हुआ है, यथार्थ भापणका नाम सत्य है ? यह सत्य चार प्रकारका कहा गया है-जैसे-' अविसंवादनयोगः" इत्यादि अङ्गीकृतका (स्वीकार किये हुवेका) परिपालन करना इस का नाम अविसंवादनयोग है, एवं काय, मन वचनकी अकुटिलता सरलता का काय मनोवागजिस्मता है, इस प्रकारसे सत्यके ये चार भेद हैं। पृथिव्यादिकोंका रक्षणकरने रूप संयम होता है, अर्थात् छह कायके जीवोंकी रक्षा करना यह संयम १७ प्रकारका कहा गया है, जैसे-“पुढविदग अगणि" इत्यादि । પ્રમાણે સત્ય, સંયમ, તપ, ત્યાગ અને બ્રહ્મચર્યવાસ રૂપ આ પાચ સ્થાને પણ વર્ણિત, કીર્તિત આદિ રૂપ માનવામાં આવેલ છે યથાર્થ ભાષણ અથવા पयननु नाम सत्य . मा सत्य न्या२ ५४२नु ४[ छ-" अविसंवादनयोगः" ઈત્યાદિ. અગીકૃતનું પાલન કરવું તેનું નામ અવિસંવાદન ગ છે. અને મન, વરાન અને કાયાની અકુટિલતા રૂપ બીજા ત્રણ ભેદો મળીને સત્યના કુલ ચાર ભેદ પડે છે. પૃથ્વીકાય આદિનું રક્ષણ કરવા રૂપ સંયમ હોય છે. એટલે કે છકાયના જાની રક્ષા કરવી તેનું નામ સંયમ છે. તે સંયમના ૧૭ સત્તર પ્રકાર छ. भ? " पुढविदाजगणि" छत्यादि. आसाथी वि२४॥ था ३५
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy