SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ५३७ - सुभा का स्था०५३०१ सू९ शरीरगतधर्मविशेषनिरूपणम् व्यक्तवाचा कथितानि स्वरूपतः, नित्यं प्रशंसितानि=श्लपितानि, नित्यम् अभ्यनुज्ञातानि-कर्तव्यतया अनुमतानि च भवन्ति । तानि पञ्च स्थानानि कानि ? इत्याह-तद्यथा-क्षान्ति. १ मुक्तिः २ आर्जवम् ३, मार्दवस् ४ लापत्रम् ५ इति । तत्र-क्षान्तिः क्षमा, इयं हि क्रोधत्यागतो भवति । मुक्तिः निमिता, इयं लोभत्यागतः, आर्जवम्-ऋजुता, इदं मायात्यागतः, माई-मृदुता, इदं मानत्यागतः, तथा-लाघवं लघुता, इदमल्योपकरणतऋद्धिरससातगौरवनयत्यागतश्च भवति । इतोऽग्रेऽपि प्रतिसूत्रं 'पंघहि ठाणेहिं समणेणं भगवया महावीरेणं' इत्यादि सूत्रोत्क्षेपस्यार्थः- पूर्ववद् विभावनीयो वैयावृत्यमूत्रपर्यन्तम् । कहे हैं, नित्य वे प्रशंसित कियेहैं और कर्तव्यरूपसे वे माने हैं, वे पांच स्थान ये हैं-क्षान्ति १. सुक्ति २ आर्जव ३ मार्दव ४ और लाघव ५ इनमें क्षमाका नाम क्षान्ति है, यह क्षान्ति क्रोधके त्यागसे होती है, ऋजुताका - (सरलता) नाम आर्जव है, यह मायाके त्यागसे होता है, मृदुताका नाम मादेव है, यह मानके त्यागसे होता है, लघुताका नाम लाघव है, यह अल्प उपकरणसे और ऋद्धि रस सात तीन प्रकारके गौरवके त्यागसे होताहै, यहाँसे आगेके जो सूत्र वैयावृत्य सूत्र तरूहैं, उनमें प्रत्येक सत्र में "पंचहि ठाणेहिं समणेणं भगवया महावीरेण" इत्यादि सूत्रोक्षेपका अर्थ पहिलेकी तरहसे विभावित कर लेना चाहिये-लगा लेना चाहिये। अर्थात जिस प्रकारसे पूर्वोक्त स्थानों में ऐसा कहा गया है, किथे स्थान श्रमण भगवान महावीर द्वारा यावत् अभ्यनुज्ञात आज्ञापित हुए हैं, उसी છે અને કર્તવ્ય રૂપ (કરવા ગ્ય) બતાવ્યાં છે. તે પાંચ સ્થાને નીચે પ્રમાણે छ-(१) शान्ति, (२) भुति, (3) भाष, (४) भाई मन (५) साधq. ક્ષમાને ક્ષાતિ કહે છે, તે ક્રોધના ત્યાગથી ઉદ્દભવે છે, તેમના ત્યાગનું નામ મુક્તિ છે, અજુતાનું નામ આર્જવ છે, માયાના ત્યાગથી જુતા આવે છે. મૃદુતાનું નામ માવ છે, તે માનના ત્યાગથી ઉત્પન્ન થાય છે. લઘુતાનું નામ લાઘવ છે, અથવા અલ્પ ઉપકરણ અને વ્યક્તિ રસ અને ગૌરવના ત્યાગથી આ ગુણ ઉત્પન્ન થાય છે. हवे पछीना यावृत्य सुधाना प्रत्येः सूत्रमा पy "पंच हि ठाणेहि समणेणं भगवया महावीरेण " त्या सूत्रा४ मा २ प्रमाणे ४i તે પ્રમાણે કહેવું જોઈએ. એટલે કે જે પ્રકારે પૂર્વોક્ત સ્થાનમાં એવું કહે વામાં આવ્યું છે કે શ્રમને માટે આ સ્થાને શ્રમણ ભગવાન મહાવીર દ્વારા पार्शत, जाति, त, प्रशसित मने तय (४२१याय) मनाया छ, मे । स्था-६८
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy