SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ ५१६ सुधा टीका स्था० ५ उ०१० ६ अवधिदर्शनक्षोभकारणनिरूपणम् छाया - पञ्चभिः स्थानैः अवधिदर्शनं समुत्पत्तुकाममपि तत्प्रथमतायां स्कनीयात् तद्यथा - अल्पभूतां वा पृथिवीं दृष्ट्वा तत्प्रथमतायां स्कनीयात् १, कुन्थुराशि वा पृथिवीं दृष्ट्वा तत्प्रथमतायां स्कनीयात् २ महातिमहत् वा महोरगशरीरं दृष्ट्वा तत्प्रथमतायां स्कम्नीयात् ३, देवं वा महर्दिक यावत् -महासौख्यं दृष्ट्वा तत्प्रथमतायां स्कनीयात् ४, पुरेषु वा पुराणानि महातिमहान्ति महानिधानानि महीणस्वामिकानि प्रहीण सेक्तृकानि प्रहीणगोत्रागाराणि उच्छिन्नस्वामिकानि उच्छिन्नसेवकानि उच्छिन्नगोत्रागाराणि यानि इमानि ग्रामाकरनगर खेटकट द्रोणमुखपनाश्रम संवादसन्निवेशेषु शृङ्गाटकत्रिकचतुष्कचत्वरचतुमुखमहापथपथेषु नगर निर्द्धपनेषु श्मशानशून्यागार गिरिकन्दरशान्तिशैलोपस्थापनभवनगृहेषु सन्निक्षिप्तानि तिष्ठन्ति तानि वा दृष्ट्वा तत्प्रथमतायां स्कन्नीयात् । इत्येतैः पञ्चभिः स्थानैः अवधिदर्शनं समुत्पत्तुकामं तत्प्रथमतायां स्कस्नीयात् ।। ०६ ।। टीका--' पंचहि ठाणेहिं इत्यादि. पञ्चभिः स्थानैः अवधिदर्शनम् = अवधिरेव दर्शनं रूपिसामान्यग्रहणम् अत्रधिदर्शनम् तत् समुत्पत्तुकाममपि भवितुकाममपि तत्वथमतायाम् = अवधिदर्शनो समये कनीयात् क्षुभ्येत्-चलेदित्यर्थः । यद्वा-अवधिदर्शगे समुत्पतुकामे सति तत्प्रथमतायाम् = अवधिदर्शनोत्पादमथमसमये अवधिमान् स्कम्नीये अवधि वाले होते हैं, परन्तु इनके कदाचित् अवधिदर्शनका क्षोभ भी होता है - यही बात सूत्रकार कहते हैं टीकार्थ- पंचहि ठाणेहि ओहिदंसणे' इत्यादि सूत्र ६ ॥ उत्पन्न होने की इच्छावाला हुआ भी अवधिदर्शन अपने उत्पन्न होने के प्रथम समय में चलायमान हो सकता है, इसमें ये पांच कारण हैं - अवधिज्ञान से पहिले रूपी पदार्थको सामान्य रूप से ग्रहण करनेवाला जो उसका दर्शन है वह अवधिदर्शन है, यह अवधिदर्शन उत्पन्न होनेके તેઓ અવધિવાળા હોય છે, પણ કયારેક તેમના અવધિદર્શનના ક્ષાભ પણ થતા હેાય છે. એ જ વાત હવે સૂત્રકાર હવે પ્રકટ કરે છે, टीअर्थ - "पंच हिं' ठाणेहि ओहिदंसणे " इत्यादि ઉત્પન્ન થવાની ઈચ્છાવાળુ હાવા છતાં પણ પેાતાની ઉત્પત્તિના પ્રથમ સમયમાં નીચેના પાંચ કારણેાને લીધે અધિદશન ચલાયમાન થઇ શકે છે. અવધિજ્ઞાન થયા પહેલાં રૂપી પદાર્થને સામાન્ય રૂપે ગ્રહણ કરનારુ જે તેનુ દન છે તેને અવિધન કહે છે. તે અવધિદર્શીન ઉત્પન્ન થવાને ચેાગ્ય હોવાથી
SR No.009309
Book TitleSthanang Sutram Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1965
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_sthanang
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy